________________ T OMGARATARRARIANभीलवशेखरसूरिविरचितं मीनलवमयन्तीचरित्रम् - सार्थवाहस्तथान्ये च्य, वणिजस्तापसाश्च ते॥ अर्हद्धर्मरता: सार्वे, तानाध्यापुर्यथासुखम् // 400 // अन्वय:: तत्र सार्थवाह: तथा अन्ये बाणिज: ते ताणसाः सार्के आईधार्मरता: यथासुखम् अध्यूयुः // 40 // विवरणम् :- तत्र तस्मिन् तापसपुरे साथ वाहति इति सार्थना: बसन्त: तथा अन्ये अपरे वणिज: शेष्ठिन: ते तापसा: च सर्वे अर्हतः धर्म: आर्हद्धर्मः अर्हद्धर्मे रताः रक्ता: आईधर्मरता: सुखम् अनतिक्रम्य यथासुखम् अध्यूष: अध्यवसन् // 10 // सरलार्य :- तस्मिन् तापसपुरे वसन्तसार्थवाह: तथा अन्ये व्यापारिण: ते तापसाः च सर्वे अर्हदधर्मरताः यथा सुखम् अध्यवसन् / / 400 / / ગુજરાતી:- પછી ત્યાં વસંત સાર્થવાહ, તથા બીજા વ્યાપારીઓ, અને તે તાપસી, એ સર્વે લોકો શ્રી અરિહંતપ્રભુના ધર્મકાં રત वसुषेषी 21 141.00000 हिन्दी:- उस तापसपूर में वसंत सार्थवाह, दूसरे व्यापारी तथा वे तापस सभी लोग श्री अरिहन्तप्रभु के धर्म में रत होकर सुखपूर्वक रहने लगे।॥४०॥ EBABE BASEELUE HEEFREEEEEEEEEEEE मराठी :- नंतर तिथे वसंत सार्थवाह आणि दुसरे व्यापारी आणि ते तापस असे सगळे लोक श्री अरिहंतप्रभूच्या धर्मात रत होऊन सुखासमाधानाने राहू लागले. // 400 / / English :- Then the campers of Vasant, the bussinessmen and the monks, dipped themselves wholly in the ambrosia of the jain religion and remained there to taste its happiness for a long time to come. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust