________________ OOGrastrasannadatest बीजलशेखरहरिविरचितं श्रीनालाबन्तीचरिश secretagesTHATANTRA चैत्यं श्रीशान्तिनाथस्य, तत्र सार्थाधिप: सुधी;॥ आचीकरन्महाकायं, कैलासादिमिवापरम् // 399 // अन्वय:- तत्र सुधी: सार्थाधिप: अपर कैलासादि इव महाकायं श्रीशान्तिनाथस्य चैत्यम् अचीकरत् // 399 // विवरणम् :- तत्र तस्मिन् तापसपुरे सुष्टु धी: बुद्धिः यस्य स; सुधी: सार्थस्य अधिपः सार्थधिप: अपरम अन्य कैलासश्चासौ अनिश्च पर्वतश्च कैलासाद्रिः तं कैलासाद्रि कैलासपर्वतम् इवा महान् काय: यस्य तत् महाकायं विशालं श्रीशान्तिनाथस्य चैत्यं मन्दिरम् अचीकरत् अकारयत् // 399 // सरलार्य :- तस्मिन् तापसपुरे सुबुद्धिः सार्धाधिपः वसन्त: अपरं कैलासपर्वतम् इव विशालं श्रीशान्तिनाथस्य जिनालयम् अकारयत् |399|| . ગુજરાતી - વળી ઉત્તમ બુદ્ધિવાન સાર્થવાહે માં બીજા કલાસ પર્વત સરખું શ્રી શાંતિનાથ પ્રભુનું અત્યંત વિશાળ જૈન મંદિર sing. // 48 // हिन्दी :- फिर बुद्धिमान् सार्थवाह ने तापसपुर नगर में दूसरे कैलासपर्वत के समान श्री शांतिनाथ प्रभु का अत्यंत विशाल जैनमंदिर बनवाया। // 399 // मराठी :- नंतर उत्तम बुद्धिमान सार्थवाहाने तेथे दुसन्या कैलासपर्वतासारखे श्री शांतिनाथप्रभूचे अत्यंत विशाल जैनमंदिर बांधले. ||399|| . English - Then the most brillant campers built a jain temple in honour of Lord Shri Shantinath, as immense and enormous as the mount Kailash.