________________ 00-SAMANARTHANAमीणयशेखरसूरिविरचितं श्रीनलषमपन्तीचरित्रम् NHATSA PPINEr-agarwas प्राणुदास्तापसा: पांच - शतासङ्ख्या : किलात्र यत् / / तत्तापासपुरं नाम, तताः ख्यातं महीतले // 398 // अन्वय :- यत् किल अन पञ्चशतसङ्ख्या: तापसाः प्राजुलाः, ततः माहीतले तत् तापसपुरं नाम ख्याताम् // 398 // विवरणम् :- यत् किल नूनं अत्र अस्मिन् पर्वते पञ्च च तानि शतानि च पञ्चशतानि / पञ्चाशतानि संख्या येषां ते पञ्चशतसङ्ख्या : तापसा: प्रबुद्धा: बोध प्राप्ताः। ततः तस्मात् माझा: पृथ्व्या:तलं महीतलं तस्मिन् महीतले पृथ्वीपीठे तत् तापसानां पुरं तापसपुरं नाम ख्यातं प्रसिद्धम् // 398 // सरलार्य :- यत् किल पञ्चशतसंख्या: तापसा: अत्र बोपं: प्राप्ताः, तस्मात् पृथ्वीतले तत् तापसपुरं नाम प्रसिध्वम् / / 398 // ગુજરાતી:- અહીં પાંચસો તાપસ પ્રતિબોધ ચાખ્યા, તેથી ત્યારથી માંડીને તે નગરે પૃથ્વી પર તાપસપુરના નામથી પ્રખ્યાત થયું. 1388 // हिन्दी :- यहाँ पांचसौ तापसो ने प्रतिबोध प्राप्त किया इस लिये वह नगर पृथ्वी पर तापसपुर के नाम से प्रख्यात हुआ॥३९८॥ मराठी:- येथे पाचशे तापसांना बोष प्राप्त झाला म्हणून ते नगर तापसपुर नावाने प्रख्यात झाले. // 398 // English - Five hundered medicants dwelled there in order to attain vigilance and knowledge. In due course this city became famous as Tapaspur. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust