SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 00-SAMANARTHANAमीणयशेखरसूरिविरचितं श्रीनलषमपन्तीचरित्रम् NHATSA PPINEr-agarwas प्राणुदास्तापसा: पांच - शतासङ्ख्या : किलात्र यत् / / तत्तापासपुरं नाम, तताः ख्यातं महीतले // 398 // अन्वय :- यत् किल अन पञ्चशतसङ्ख्या: तापसाः प्राजुलाः, ततः माहीतले तत् तापसपुरं नाम ख्याताम् // 398 // विवरणम् :- यत् किल नूनं अत्र अस्मिन् पर्वते पञ्च च तानि शतानि च पञ्चशतानि / पञ्चाशतानि संख्या येषां ते पञ्चशतसङ्ख्या : तापसा: प्रबुद्धा: बोध प्राप्ताः। ततः तस्मात् माझा: पृथ्व्या:तलं महीतलं तस्मिन् महीतले पृथ्वीपीठे तत् तापसानां पुरं तापसपुरं नाम ख्यातं प्रसिद्धम् // 398 // सरलार्य :- यत् किल पञ्चशतसंख्या: तापसा: अत्र बोपं: प्राप्ताः, तस्मात् पृथ्वीतले तत् तापसपुरं नाम प्रसिध्वम् / / 398 // ગુજરાતી:- અહીં પાંચસો તાપસ પ્રતિબોધ ચાખ્યા, તેથી ત્યારથી માંડીને તે નગરે પૃથ્વી પર તાપસપુરના નામથી પ્રખ્યાત થયું. 1388 // हिन्दी :- यहाँ पांचसौ तापसो ने प्रतिबोध प्राप्त किया इस लिये वह नगर पृथ्वी पर तापसपुर के नाम से प्रख्यात हुआ॥३९८॥ मराठी:- येथे पाचशे तापसांना बोष प्राप्त झाला म्हणून ते नगर तापसपुर नावाने प्रख्यात झाले. // 398 // English - Five hundered medicants dwelled there in order to attain vigilance and knowledge. In due course this city became famous as Tapaspur. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy