________________ OR a seyawsreaucredaaree श्रीजयशग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Nawazwspareyansexessedusaree F .. तदा भैमी मध्यरात्रे, गिरेस्तस्यैव मूर्धनि॥ अपश्यदिव्यमुद्योतं, खद्योतीकृतभास्करम् // 401 // अन्वय :- तवा भैमी मध्यरात्रे तस्यैव गिरेः मूर्धनि खद्योतीकृतभास्करं दिव्यम् उद्योतम् अपश्यत् // 401 // विवरणम् :- तदा तस्मिन् समये भीमस्य अपत्यंस्त्री भैमी रात्रे: मध्यं मध्यरात्र: तस्मिन् मध्यरात्रे तस्य एव गिरेः पर्वतस्य मूर्धनि शिखरेनखद्योत: अखद्योतः। अखद्योत: खद्योतः कृतःखद्योतीकृत:खद्योतीकृत:भास्कर येनस:खद्योतीकृतभास्करः तं खद्योतीकृतभास्करं दिव्यम् उद्योत प्रकाशम् अपश्यत् // 40 // सरलार्थ :- तस्मिन् समये दमयन्ती तस्यैव गिरेः शिखरस्व अवाभागे खयोतीकृतभास्करं दिव्यमलौकिकम् उयोतम् अपश्यत्॥४०१॥ ગુજરાતી:-તે વખતે મધ્યરાત્રિએ તે જ પર્વતના શિખર પર, સૂર્યને પણ તમારા સરખો ઝાંખો કરનારો, એવો કોઇક દેવતાઈ પ્રકાશ દમયંતીએ જોયો.પ૪૦૧ ':. उस समय मध्यरात्रि के समय उस पर्वत के शिखर पर सूरज को खद्योत (जुगन) के जैसा करनेवाला ऐसा कोई देवताइ प्रकाश दमयंतीने देखा // 401 // .. 1:- तेव्हां मध्यरात्री त्या पर्वताच्या शिखरावर ज्याच्या पुढे सर्वपण खयोता (काजव्या) सारखा भासतो. असा दिव्य प्रकाश दमयन्तीने पाहिला.॥४०१|| ilesta English :- Then one midnight, Damyanti happened to see a celestial glare and brightness on the peak of the mount, of which even the sun was like a mere spek of light in front of that enormous glare. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust