________________ messodesandeeodevanauspoश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASApassedusandesh SPE उपसर्गान केऽप्यन्ये, मार्गे तामुपयुद्ववुः॥ पतिव्रतत्वमेवेह, योषितां हाङ्गरक्षकम् // 33 // अन्यय :- * अन्ये केऽपि उपसर्गा:मार्गे तां न उपदुवयुः / इह पतिव्रतत्वम् एव योषिताम् अङ्गरक्षकम् अस्ति॥३३१॥ विवरणम् :- अन्ये अपरे केऽपि उपसर्गाः उपद्रवा: मार्गे तां दमयन्तींन उपदुद्रुवुः न पीडयामासुः। इह अस्मिन् जगति पति: एव व्रतं . यस्याः सा पतिव्रता। पतिव्रताया: भाव: पतिव्रतत्वम् एव योषितां स्त्रीणाम् अङ्गानां रक्षकं अगरक्षकं अस्ति॥३३॥ सरलार्य :- अन्ये केऽपि उपसर्गा: मार्गे तां दमयन्तीं न अपीडवन् / इह लोके पतिव्रतत्वमेव योषिताम् अङ्गरक्षकम् अस्ति।।३३१|| ગજરાતી:- વળી બીજી કોઈ પણ ઉપસર્ગોએ માર્ગમાં તાણીને ઉપદ્રવ કર્યો નહીં, કેમ કે આ જગતમાં સ્ત્રીઓનું પતિવ્રતાપણું જ नाशरीर २४२नाउँछ.॥33१॥ न्दी:- फिर और किसी भी उपसर्गोंने उसके मार्ग में उपद्रव नही किया क्यों कि इस जगत में स्त्रीओं का पतिव्रताव्रत ही उसके शरीर का रक्षण करता है।३३१॥ मराठी:- नंतर दुसन्या कोणत्याही उपसांनी तिला मार्गात त्रास दिला नाही. कारण की, या जगात स्त्रीचे पतिव्रताव्रत हेच तिच्या शरीराचे रक्षण करणारे आहे. // 331 // English - Then no other calamity decided to create chaos or a protentious phenomenon on the way because only a religious vow of virtuous and a chaste wife in this world can take care of herself. E AEEEEEEEER EEEEEE विसंस्थुलितकेशी सा, वनेचरवधूरिव / / जलदेवीव सर्वाङ्ग-प्रस्वेवसलिलप्लुता // 332 // अन्वय:- विसंस्थुलितकेशी सा वनेचरवधूः इव सर्वाङ्गप्रस्वेदसलिलप्लुता जलदेवी इव दृश्यमाना॥३३२॥ मा