SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ARTHATANTRAPATTINAUTAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NarsaseasesargusonsustatuserseSigg जीवान् हिनस्ति यः कश्चिन्निवंश: क्रूरकर्मकृत्॥ मार्गभ्रष्ट इवारण्ये, संसारे भ्राम्यतीह सः॥४२७॥ अन्वय :- य: कश्चित् नित्रंश: क्रूरकर्मकृत् जीवान् हिनस्ति स: अरण्ये मार्गप्रष्टः श्व इह संसारे भ्राम्यति॥४२७॥ विवरणम् :- य: कश्चित् नरः निस्त्रंश: क्रूरः निष्करुण: क्रूर च तत् कर्म च क्रूरकर्म क्रूरकर्म करोति इति क्रूरकर्मकृत, जीवान् हिनस्ति घातयति हन्ति। सः अरण्ये कानने मार्गात् भ्रष्टः मार्गभ्रष्टः मार्गच्युतः इव इह अस्मिन् संसारे भ्राम्यति / यथा अरण्ये मार्गभ्रष्टः इतस्तत: प्राम्यति। तथा जीवान् घातयन् क्रूरकर्मा जीव: इह संसारे भ्राम्यति।।४२७॥ सरलार्थ :- यः कश्चित् निर्दयः कर्मकृत जीवान् हिनस्ति सः अरण्ये मार्गभ्रष्टः इव इह संसारे भ्राम्यति // 427 // કે ગુજરાતી:-નિર્દય અને દૂર કાર્યો કરનાર જે કોઈ પ્રાણી જીવોની હિંસા કરે છે, તે જંગલની અંદર માર્ગ ચૂકેલા પ્રાણીની પેઠે આ સંસારમાં પરિભ્રમણ કરે છે..૪૨થા हिन्दी :- निर्दयी और क्रूर कार्य करनेवाले जो कोई प्राणी जीवो की हिंसा करते हैं, वे जंगल में मार्गचुके हुऐ प्राणीसमान इस संसार में परिभ्रमण करते हैं // 427 // . 3 मराठी:- निर्दयी आणि कर कार्य करणारे जे कोणी प्राणी जीवाची हिंसा करतात. ते जंगलात मार्ग चुकलेल्या प्राण्याप्रमाणे संसारात ... परिभ्रमण करतात.॥४२७|| 221 English - The mortal who is barbarous and sanguinary and who is violent towards innocent lives, has to roam about from one life to another till his demeritable deeds has been anhilated, just as one has to roam about in the forest trying to find his/her way out. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy