________________ trangementSTORITERTISARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम् ReshaRASHRESTHANRARASHTRA अग्रे तापसमन्येधुर्वपत्यम्भोधरे पुरा। मातस्त्वामहमश्रौषं, दिशन्तीं धर्ममभुतम्॥४२६॥ र अन्वय :-. अन्येधु: हे मात: अम्भोधरे वर्षति सति तापसम् अग्ने अद्भुतं धर्म विशन्तीं त्वाम् अहं पुरा अश्रौषम् // 426 // विवरणम् :-'अन्येषुः अन्यस्मिन् दिने हे मातर! अम्भांसि धरति इति अम्भोधर: जलधरः तस्मिन् अम्भोधरेजलधरे मेघे वर्षति सति तापसं अग्रे अद्भुतं धर्म दिशन्ती उपदिशन्तीं त्वां अहं पुरा अश्रौषं अशृणवम् // 426 // सरलार्थ :- अन्यस्मिन् दिने हे मातर। वारिदे वर्षति सति तापसं अवो अदभुतं धर्म उपदिशन्तीं त्वां अहं पुरा अशृणवम् / / 426 // ગુજરાતી:- પછી એક દિવસે હે માતાજી જ્યારે અહીં વરસાદ વરસતો હતો ત્યારે, આતાપસોની આગળ તમે ધર્મનો આશ્ચર્યકારક ઉપદેશ આપતા હતા, તે ઉપદેશ મેં પણ સાંભળ્યો. ELESE EFFFFFFFF SELSE FE हिन्दी :- फिर एक दिन हे माताजी! जब यहाँ बरसात हो रही थी तब आप इन तापसों को आप धर्म का आश्चर्यकारक उपदेश दे रही . थी वह मैन भी सुना॥४२६॥ y मराठी:- नंतर एके दिवशी हे माते। जेव्हां इथे पाऊस पडत होता, तेव्हा त्या तापसांच्या समोर आश्चर्यकारक धर्माचा उपदेश देत होती. तो उपदेश मी पण ऐकला. // 426 // English:- Then he said that, on the day when it was raining cats and dogs, he had heard the plous and eminent enlightment (counsel) of Damyanti which was astonishing and marvellous. ....... -