SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ D PSearswasudasude श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WeduvancreasuserseasesBRUSHTIg हतशक्तिनिवृत्याहमथैकस्मिन् बिले विशम्। प्राणाधारमकार्षच जीवानां नित्यमामिषैः॥४२५॥ :- अथ हतशक्ति: अहं निवृत्य एकस्मिन् बिले अविशम्। नित्यं जीवानां आमिषैः च प्राणाधारम् अकार्षम।।४२५॥ 卐 विवरणम् :- अथ हता शक्तिर्यस्य स हतशक्तिर्विनष्टबलोऽहं निवृत्य परावृत्य एकस्मिन् बिले नित्यमविशं प्राविशम्। जीवानां जन्तूनामामिषैमासैःप्राणानाम् आधार-प्राणाधारस्तं प्राणाधारमकार्षमकरवमा|४२५॥ FFEEEEEEEEEE सरलार्थ :- अथ हतशक्तिरहं परावृत्यैकस्मिन् बिले नित्यं प्राविशम्। नित्यं जीवानां मांसः च प्राणधारणमकार्षम्॥४२५॥ ગુજરાતી:-પછી હણાઈ ગયેલી શક્તિવાળો હું પાછો વળીને એક દરમાં દાખલ થયો તથા હમેશા જીવજન્તુઓના માંસથી મારું જીવન ટકાવવા લાગ્યો..૪રપા हिन्दी :- फिर शक्तिहीन हो कर मैन वापस लौटकर एक बिलमें प्रवेश किया और हमेशा जीवजन्तुओं का मांस खाकर मैं अपना - जीवन निभाने लगा||४२५॥ .' RELESELFLEELEHEELESELEFFLE भाई मराठी:- नंतर शक्तिहीन झालेला मी मागे फिरून एका बिळांत शिरलो आणि नेहमी जीवजन्तूंचे मांस खाऊन प्राण धारण करूं लागलो. // 425 // English :- He felt that he had become powerless. Then he entered a burrow and lived his life only on insects and worms. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy