________________ Demovevassassengesdesesewers श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् )andestorenewersnesentawin कदाचिद्रवती दृष्टा, दुष्टात्माधावमुत्फण: / / त्वयाऽपाठि नमस्कारः, सोऽभून्मे गतिकीलकः॥४२४॥ अन्यय:- कदाचिद् भवतीं दृष्ट्वा दुष्टात्मा अहं उत्फण: अधावम्। तदा त्वया नमस्कारः क्षपाठि। स: नमस्कार: मे गतिकीलक: अभूत् // 42 // विवरणम् :- कदाचिद् भवतीत्वां दृष्ट्वा अवलोक्य दुष्ट: आत्मा यस्य सः दुष्टात्मा अहम् उद्गगत: फण: यस्य सः उत्फण: अधावम् / तदा तस्मिन् समये त्वया नमस्कारः मन्त्र: अपाठि अपठ्यता स: नमस्कारमन्त्र: मे मम गते: कीलक: गतिकीलक: गतिरोधक: अभूत् अभवत् // 424 // सरलार्य :- कदाचिद् भवती निरीक्ष्य दुष्टात्मा अहम् उत्फण: त्वां प्रति अपावं / तदा त्वया नमस्कारमहामन्त्र: अपठ्यत / सः नमस्कारमहामन्त्रः मम गतिरोधकः अभवत् / / 424|| ગુજરાતી:- પછી એક દિવસ તમોને જોઈને દુષ્ટ હૃદયવાળો એવો હું, ઉચી ફેણ કરીને (તમારા તરફ) દોડ્યો, પરંતુ તમોએ જે નવકારનો પાઠ કહ્યો, તે પાઠ મારી ગતિને રોકનારો થઈ પડ્યો. 424. हिन्दी :- फिर एक दिन आप को देखकर दुष्ट हृदयवालामैं, फन फैला कर कर आपके ओर दोडा, लेकिन आप ने नवकार का पाठ किया, वह पाठ मेरी गति को रोकनेवाला हुआ॥४२४॥ मराठी: नंतर एकदा तुम्हांला पाह्न दुष्टात्मा मी फणा उभारून तुमच्याकडे धावत आलो. तेव्हा तुम्ही नवकार महामंत्राचे पठन केले. त्यामुळे माझी गती रोकली गेली. // 424 // English - Then one day, he who had a harsh and a cruel heart ran at Damyanti lifting up his hood to strike her. But when he heard the Navkar mantra being blurted by her, he was literally stopped and become numb with astonishment.