________________ overseasedaryanendates श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम SmaravandruvangupoPASSRPRASA कुधानन्तानुबंधिन्या, दुर्मनस्को मृतस्ततः॥ उत्पन्न: पन्नगोऽत्रैव, तापसारण्यगहरे॥४२३॥ अन्वय:- अनन्तानुबन्धिन्या क्रुधा दुर्मनस्क: मृतः। तत: अत्रैव तापसारण्यगहरे पन्नग: उत्पन्नः॥४२३॥ विवरणम् :- अनन्तानुबन्धिन्या क्रुधा अनन्तानुबन्धिक्रोधेन दुष्टं मनः यस्य सः दुमर्नस्क: अहं मृत: अम्रिये। तत: तदनन्तरम् अत्र एंव अस्मिन्नेव तापसानाम् अरण्यं तापसारण्यम्। तापसारण्ये गहरं तापसारण्यगहरं तस्मिन् तापसारण्यगहरे पद्भ्यां न गच्छति इति पन्नगः सर्पः उत्पन्नः॥४२३॥ OFFEEEEEES 3 सरलार्थ :- अनन्तानुबन्धिना क्रोधेन दुष्टमनस्क: मृत्वा अस्मिन्नेव तापसारण्ये पन्नगत्वेन सर्परूपेण उत्पन्नः / / 423|| પર ગુજરાતી:-અનંતાનુબંધી ક્રોધથીદુભાયેલા મનવાળો એવો હું ત્યાંથી મૃત્યુ પામીને આજ તાપસોના વનમાં એક દરમાં સર્ષરૂપે Gruथयो.॥४२॥ जहिन्दी :- अनंत क्रोध से भरे हुए मनवाला मैं वहाँ से मृत्यु पाकर इन तापसो के वन में एक बिल में सर्परुप से उत्पन्न हुआ॥४२३॥ मराठी :- अनंतानुबन्धी क्रोषाने माझे मन अतिशव दक्षित झाले व त्याच दृक्षित अध्यवसायात मी मरण पावलो. त्यामुळे मी त्याच तापसांच्या वनांत एका बिळात साप म्हणन जन्मलो.||४२३।। English:- Then one day he was eaten up by death & which was filled with utmost anger which was nutured for more than a year Aanatanubandikasayeia and was reincarnated as a snake in a burrow in the same sacred grove where these co-monks dwelled. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.