________________ OSofitasatsARASHTRAasीजयशेग्वग्गूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHRASHTRUSTRIANTARANPRESeleg .ali . SEEEEEEEEEEEEEE ततो राड्या नरेन्द्रस्य, दर्शित: स्मेरया दशा। दमयन्ती ललाटार्कस्तेजोरत्नमहानिधिः॥५९७॥ अन्वय:- तत: राया स्मेरया दृशा तेजोरत्नमहानिधि: दमयन्ती-ललाटार्क: नरेन्द्रस्य दर्शितः॥५९७॥ विवरणम् :- तत: तदनन्तरं रा या चन्द्रयशसा स्मेरया विकसितया वृशा दृष्ट्या तेजांसि एव रत्नानि तेजोरत्नानि / महान् चासौ निधिश्च महानिधिः। तेजोरत्नानां महानिधिः तेजोरत्नमहानिधि; तेजोमहानिधिः वमयन्त्याः ललाट वमयन्तीललाटम् / दमयन्तीललाटे अर्क: सूर्य: दमयन्तीललाटार्क: नराणाम् इन्द्र: नरेन्द्रः तस्य नरेन्द्रस्य नरेन्द्राय दर्शितः॥५९७॥ सरलार्थ :- तदनन्तरं गत्या विकसितवा रष्ट्या तेजोमहानिधिः दमयन्तीललाटार्क: नरेन्द्रस्य दर्शितः / / 597 // ગુજરાતી:- પછી રાણીએ રાજાને પ્રફુલ્લિત ચશ્ન વડે તે જરૂપી રત્નના મહાન ભંડાર સરખો દમયંતીનો તિલકરૂપી સૂર્ય દેખાડયો. I597aa. हिन्दी:- फिर रानीने राजा को प्रफुल्लित नेत्रों से तेजरुपी रत्नो के महान भंडार समान दमयंती का तिलक रूपी सूर्य दिखाया // 597|| मराठी:- नंतर राणीने प्रफुल्लित होळ्यानी तेजस्वी रत्नांचे जण महान भांडारच असा दमयंतीच्या कपाळावर असलेला तिलक (टिळा) रूपी सूर्व राजाला दाखविला.||५९७|| English - Then the queen with eves swollen with utmost bliss shawed the forehead of Damyanti which shone as the sun which seemed like the lustre and glamour of a pot filled with sapphires and precious stones. 的”骗骗骗骗骗骗骗骗骗骗骗骗明明明 PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust