________________ विवा श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचारित्रम BIRBATARIA TAGE तत्प्रभावमथ ज्ञातुं, तं नृपः पाणिना प्याधात्॥ तदेव क्षितिपास्थानी तमःखानिरिवाभवत्॥५९८॥ अन्वय:- अथ नृपः तत्प्रभावं ज्ञातुं पाणिना तं प्यधात् / तदैव क्षितिपास्थानी तम: खानि: इव अभवत् / / विवरणम् :- अथ नन पाति पति नृपः भूपः। तस्याः दमयन्त्याः प्रभावं तत्प्रभावं ज्ञातुम् अवबोर्बु पाणिना हस्तेन ते ललाट प्यधात पिहितवान् / तदा एव तस्मिन् एव समये क्षितिं पाति इति क्षितिप: भूप:। क्षितिपस्य आस्थानी क्षितिपास्थानी भूपपरिषद् तमसाम् अन्धकाराणां खानि: तमःखानि: इव अभवत् अभूत् / अन्धकारमयी अभूत् // 598 // सरलार्य :- अब नृपः तत्प्रभावम् बोर्बु हस्तेन तं ललाटं प्ययात्। तदा एव भूपपरिषद अन्धकाराणां खानिः इव अभवत् अन्धकारमयी अभूत् // 598 // ગુજરાતી:- પછી તેનું મહાત્મ જાણવા માટે રાજાએ તેણીના તે તિલકને (પોતાના) હાથ વડે આચ્છાદિત કર્યું. તે જ તે રાજસભા અંધકારની ખાણ સારખી થઈ ગઈ. 598 हिन्दी:. फिर उसका प्रभाव जानने के लिये राजाने अपने हाथ से उसके ललाट को ढाँक दिया। उसी क्षण राजसभा अंधकार की खाई समान बन गई // 598 // 她粥鍋明明听骗骗骗骗骗骗卯卯卯卯编蒙 मराठी:- मग दमयन्तीचा प्रभाव जाणण्याकरिता राजाने आपल्या हाताने तिचे कपाळ झाकले. त्याचक्षणी राजसभा अंधकारमय झाली.॥५९८॥ English - Then the king in order to check the effect of the emblem, covered it up with his hand. Then atonce the royal court was swallowed by darkness, which seemed like a mine of darkness.