________________ व्याजहार ततःक्ष्माभृ- तावदस्तंगतोऽर्यमा। विना दीपं विनाग्निं च, कथं तेजोऽतिभास्वरम् // 596 // अन्वय:- ततः क्षमाभृत् व्याजहार-अर्यमा तावत् अस्तंगतः। दीपं विना अग्निं विना च अतिभास्वरं तेजः कथम् अस्ति // 596 / / विवरणम् :- ततः तदनन्तरं क्षमा पृथ्वी बिभर्ति इति क्षमाभृत् नृपः व्याजहार अवदत् अर्यमा सूर्यः सावत् अस्तंगतः। दीपं दीपकं विना अग्निं विना च अतिभास्वरम् अतिप्रकाशमानं तेज:प्रकाश: कथम् अस्ति // 596 // diet FEE सरलार्य :- तदनन्तरं नृपः अवदत्-सूर्यः तावत् अस्तंगतः / दीपं विना अमिं विना च अतिभास्वरः प्रकाशः कथम् अस्ति // 596 / / ગજરાતી:- પછી રાજાએ કહ્યું કે, સૂર્ય તો હવે અસ્ત પામ્યો છે, તો પછી દીપક તથા અરિ વિના આ અતિ ચળકાટવાળું થાનું તેજ छ?॥५८६॥ हिन्दी :- फिर राजाने कहा कि, "सूर्य का तो अस्त हो गया है, फिर भी दीपक तथा अग्नि बिना चमकनेवाला यह तेज कैसा है?"||५९६॥ मराठी :- नंतर राजा म्हणाला, "र्याचा तर अस्त झाला आहे, तरीसुदा दिव्यावाचून व अमिशिवाय अत्यंत तेजस्वी प्रकाश कसा?"||५९६॥ 做骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗。 English - Then the king asked the courtiers to findout the of this illumination which is blazing without a flame, when the sun has already been set. .