________________ OKardsausgawademusBod श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S A SARSA Sing इदं चोवाच किं वत्स ! वने भ्राम्यसि वन्यवत्॥ यियासा यत्र तद् ब्रूहि सद्यस्त्वां तत्र तन्नये // 654 // अन्वयः- इदं च उवाच-हे वत्सा वन्यवत् वने किं भ्राम्यसि / यत्र यियासा तद् ब्रूहि / अहं त्वां तत्र सद्य: नये॥६५॥ विवरणम:- इदम उवाच च। हे वत्सा बने भव: वन्य: तेन तुल्यं वन्यवत वन्यप्राणिवत वने विपिने किं किमर्थं भ्राम्यसि अटसि। यम यस्मिन् स्थले यातुमिच्छा यियासा अस्ति तद् ब्रूहि वद / त्वं यत्र गन्तुमिच्छसि तद् ब्रूहि। अहं त्वां तस्मिन् स्थाने सध: झटिति नये नयामि॥६५४॥ सरलार्थ:- इदमवदत् च - हे वत्स! त्वं वन्यप्राणिवत् वने किमर्थं भ्रमसि? यत्र यातुमिच्छसि तद् हि / अहं त्वां तत्र झटिति नयामि // 654|| ગજરાતી:- પછીતેણે એમ કહ્યું કે, હે વત્સ તું જંગલીની પેઠે વનમાં શા માટે ભમ્યા કરે છે? તને જ્યાં જવાની ઈચ્છા હોય તે કહે એટલે હું તને ત્યાં તુરત લઈ જાઉં. 654. हिन्दी :- फिर उन्होने कहा कि, हे वत्स तू इस तरह वन में क्यों भटक रहा है? तुझे किधर जाने की इच्छा है वो कह दे, मैं तुझे वहाँ तुरंत ले जाऊंगा // 654|| नंतर त्याने म्हटले की, "हे वत्सा त् जंगली प्राण्याप्रमाणे या वनात का भटकत आहे? तुला जिथे जाण्याची इच्छा असेल . ते सांग मी तुला त्या ठिकाणी लगेच येऊन जातो. // 654|| English:- Then the Cod asks Nal as to why is he wandering about in this forest and if he has intended to go to any place. If he has, then to mention it to him so that he can take him to that place, atonce. ing P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust