________________ AMESAntronausealtrasotressents श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARB0B B BB STRA प्राप्ति: कुण्डिनपुरावा तस्य नलस्य (नलं प्रतिवन्या दमयन्ती कथम् ततोऽपृच्छन्नलस्तात भैमी त्यक्ताऽभवत्कथम् / / आकुण्डिनपुरप्राप्तेस्तवृत्तं तस्य सोऽभ्यधात् / / 653 // अन्वयः- तत: नल: अपृच्छत् - तात! त्यक्ता भैमी कथम् अभवत् / तदा स: तस्य आकुण्डिनपुरप्राप्ते: तवृत्तम् अभ्यघात् // 653|| विवरणम्:- ततः तदनन्तरं नल: अपृच्छत् - तात! मया त्यक्ता भीमस्य अपत्यं स्त्री भैमी भीमवन्या दमयन्ती कथम् अभवत्। दमयन्त्याः कीदृशी वार्ता वर्तते। तदा सःनिषधदेवः तस्य नलस्य (नलं प्रति, इत्यर्थः) कुण्डेिनं च तत् पुरं च कुण्डिनपुरम् / कुण्डिनपुरस्य प्राप्तिः कुण्डिनपुरप्राप्तिः तस्या कुण्डिनपुरप्राप्तेः आ पर्यन्तं तस्या: दमयन्त्या: वृत्तं वृत्तान्तं तद्वृत्तं तवृत्तान्तम् अभ्यधात् अवादीत् / कुण्डिनपुरप्राप्तिपर्यन्तं वृत्तान्तम् अवदत् // 653 // सरलार्थ:- तत: नल: अपृच्छत् - तात। मया त्यक्तायाः दमयन्त्याः किम् अभवत् तदा स: दमयन्त्याः कुण्डिनपुरप्राप्तिपन्तिं वृत्तान्तं नलं प्रति अभ्ययात्।।६५३|| ગુજરાતી :- પછી ન દેવને પૂછયું કે, હે પિતાજી સજેલી દમયંતીનું શું થયું? ત્યારે તેણે દમયંતી છેક કુંડિનપુરમાં પહોંચી ત્યાં સુધીનું તેણીનું વૃત્તાંત તેને કહી સંભળાવ્યું. 653. हिन्दी :- तब नल ने पूछा कि, हे पिताजी। मेरे द्वारा त्यजी हुई दमयंती का क्या हुआ। तब उन्होने दमयंती के कुडिनपुर में पहुँचने तक का सारा वृत्तांत कह सुनाया। // 653|| मराठी :- नंतर नलाने देवाला विचारले की, "हे बाबा। मी सोडलेल्या दमयंतीचे काय झाले? तेव्हा त्यांनी दमयंती कुंहिनपुरात पोहोचली तो पर्यंतचा सगळा वृत्तांत नलाला सांगितला. // 653|| English - Then Nal, addrening the God as his father asks him as to what has happened to Damyanti whom he has desested. At this the God narrated to him the whole inudent, till Damyanti reached Kundinpur. ना