SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ OlnewaseerseasesRANASSAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Re servousandsetary संवीतैर्देवदूष्यैस्तैस्तैश्चामुक्तैर्विभूषणैः / / अस्वरूपं स्वरूपं त्वं तदैवाप्स्यसि तत्क्षणात् // 652 // यय:- तै: देवदूष्यैः संवीतैः, आमुक्तैः तै: विभूषणैः त्वं तदा एव तत्क्षणादेव अस्वरूपं स्वरूपम् अवाप्स्यसि // 652 // रणम:- संवीतैः परिहितैः तैः देवदूष्यैः वस्त्रैः, तथा आमुक्तैः धृतैः तैः विभूषणैः अलङ्कारैः त्वं तदा एव तस्मिन् एव समये तत्क्षणादेव न विद्यते सदृशं रुपं यस्य तद् अस्वरूपं निरुपमं स्वस्य रूपं स्वरूपम् अवाप्स्यसि लप्स्यसे॥६५२॥ सरलार्थ:- यदा त्वं तानि देवदृष्याणि वस्त्राणि परिदयासि तान दिव्यान् अलङ्कारान् बिभर्षि च तदैव तत्क्षणे एवत्वं निरुपम स्वरूपम् अवापयसि // 65 // અને ગુજરાતી - તે દેવદૂષો વસ્ત્રો પહેરવાથી, તથા તે આભૂષણોને ધારણ કરવાથી તું તારાં અનુપમ સ્વરુપને તે જ વખતે તાણ પ્રાપ્ત થઈશ. I૬૫રા. हिन्दी :- इन देवदुष्य वस्त्रो को तथा आभूषणो को धारण करने से तू तत्क्षण तेरे अनुपम स्वरूप को प्राप्त कर लेगा॥६५२॥ ठी :- "ती देवदृष्य वस्त्रे नेसल्याने व ते दिव्य अलंकार अंगावर घातल्यामुळे तुला त्याक्षणीच तुझे अनुपम रूप प्राप्त होईल."||६५२॥ English - And when he wears the celestial vestures and omaments, he atonce will attain his original form. RP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy