SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Oleng STARRASHTRashastotsite श्रीजयशेखरसूरिविरचितं श्रीनलघमयन्तीचरित्रम् MAHuseutzsRTISHTARRASHTRA उद्घाटयेस्तथा रत्नकरण्डकमपि स्वयम्॥ '. तत्र हाराद्यलङ्कारान् दिव्यानालोकयिष्यसि // 65 // + अन्वय:- तथा स्वयं रत्नकरण्डकमपि उद्घाटयेः। तत्र दिव्यान् हाराघलङ्कारान् आलोकयिष्यसि // 65 // विवरणम्:- तथा स्वयं रत्नानां करण्डक: रत्नकरण्डकः, तं रत्नकरण्डकम् अपि उद्घाटयेः। उद्घाटिते तस्मिन् रत्नकरण्डके हार: आदौ येषां ते हारादयः 1 हारादयश्च ते अलङ्काराश्च हाराधलङ्कारा: तान् हाराधलङ्कारान् - कथंभूतान्दिविभवा: दिव्या: तान् दिव्यान् हाराधलङ्कारान् आलोकयिष्यसि द्रक्ष्यसि // 65 // सरलार्थ:- तथा त्वं स्वयमेव रत्नकरण्डकमपि उदघाटयेः / तत्र त्वं दिव्यान हारायलङ्कारान् द्रक्ष्यसि / * ગુજરાતી-વળી તું તારી મેળે જ આરત્નોને દાબડો ઉઘાડજે, કે જેથી તેમાં હાર આદિ દિવ્ય આભૂષણોને તું જોઈ શકીશ.૬૫૧ हिन्दी :- फिर तू स्वयं यथायोग्य समय पर इस रत्न-पेटी को खोलना, जिससे तू हार आदि दिव्य आभूषणो को देख सकेगा // 651 // 灣開明骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微 * मराठी :- "आणि त् स्वतःच रत्नांचा करण्डक उपह म्हणजे तुला त्यात हार वगैरे दिव्य अलंकार पाहू शकशील."॥६५१|| English - The God abo asks him to open the box of jewels at the right time, so he will be able to see the necklace and other celestial ornaments.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy