SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ORosadashalaNRORISRRISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INARINRCRANSORRRRRORISEARPANNA यदीप्ससि स्वरूपं त्वं बिल्बमास्फोटयेस्तदा। तत्र द्रक्ष्यस्यदूष्याणि देवदूष्याणि विस्मित:॥६५०॥ विवरणम्:- यदा यस्मिन् समये त्वं स्वस्य रूपं स्वरूपं स्वस्य मूलरूपं आसुमिच्छसि ईप्ससि। तदा त्वमिदं बिल्वफलं आस्फोटयेः भञ्ज्याः / तत्र विस्मित: त्वंनदूष्याणि अदृष्याणिदोषरहितानि निर्मलानि देवदृष्याणि वस्त्राणि द्रक्ष्यसि अवलोकयिष्यसि // 650 // सरलार्थ:- यदा त्वं स्वं पूर्वरुपमातुमिच्छसि / तदा इदं बिल्वफलं भझिय / अस्मिन् बिल्वफले विस्मितः स्वं निर्दोषाणि देवयाणि वस्त्राणि द्रक्ष्यसि॥६५॥ ગુજરાતી - જ્યારે તું તારું મૂળ સ્વરૂપ કરવાની ઈચ્છા કરે, ત્યારે તારે આ બિલિફળને ફોડી નાખવું, કે જેથી તેમાં તને આશ્ચર્યસહિત નિર્દોષ દેવદૂષ્ય વસ્ત્રો દેખાશે. 650 हिन्दी :- / जब तुझे अपना मूलस्वरुप पाने की इच्छा होगी तब तू इस बेल के फल को फोडना। तुझे उसमें से अद्भुत निर्दोष देवदृष्य वस्त्र दिखाई देंगे॥६५०॥ मराठी :- "जेव्हा तुला तुझे मूळ स्वरूप प्राप्त करण्याची इच्छा होईल, तेव्हा त् हे बेलाचे फळ फोह. म्हणजे आश्चर्यचकित झालेल्या पर तुला त्यात निर्दोष देवष्य वस्त्रे दिसतील. // 650 / / English:- And if he wishes to come back to his own self, he should break open the sacred fruit, and he will see many supematural and celestial vestures. AAAAAAAAAARFAR 40 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy