SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ MemosalesedusewaSease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIMenousvhasadevases यत्सा बिल्यं गृहाणेदं तथा रनकरण्डकम् // रक्षरते प्रशन जनधर्मभियानम् // 649 // अन्वयः- हे वत्स! इदं बिल्यं तथा रत्नकरण्डक गृहाणा एते अनधम् जैनधर्माभव प्रयत्नन रक्षः // 649 // विवरणम:- हे वत्सा इदं बिल्वं बिल्वफल तथा रत्नानांकरण्डक: रत्नकरण्डक: तं रत्नकरण्डकं त्वं गृहाण आदत्स्व। एते रत्नकरण्डक बिल्वफल न विद्यत अघं यस्मिन् स: अनधः, तम् अनघं निर्दोषं निर्मलं जिनस्यायं जैनः। जैनश्चासौ धर्मश्च जैनधर्मः, तं जैनधर्मम् इव प्रयत्नेन रक्षे: पायाः॥६४९॥ TEFFER सरलार्थ:- हे दत्सा इदं बिल्वफलं रत्नकरडकं च गृहाण / एते अनयम् जैनधर्मम् इव प्रयत्नेन रक्षेः / / 649|| ગુજરાતી:- વળી હે વત્સ આ બિલિનું ફળ, તથા રત્નોનો ડાબો તું ગ્રહણ કરી અને તારે નિર્મલ જૈનધર્મની પેઠે તે બન્નેનું યત્નપૂર્વક 2 2 . // 948 // हिन्दी :- और हे वत्स! यह बिल्यफल और रत्नों का डिब्बाले और जैन धर्म के समान इन दोनों कातू यत्नपूर्वक रक्षण कर॥६४९॥ मराठी :- आणि हे वत्सा। हे बेलाचे फळ व हा रत्नांचा करंडा घे आणि तू निर्मळ जैन धर्माप्रमाणे या दोन्ही वस्तूंचे यत्नपूर्वक रक्षण कर.॥६४९|| English: Then the god gives him a sacred fruit (Billiuve) and a box of precious stones. And asks him to take care of these two items, with his life, just as he has taken utmost care of the pure jain religious.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy