________________ MemosalesedusewaSease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIMenousvhasadevases यत्सा बिल्यं गृहाणेदं तथा रनकरण्डकम् // रक्षरते प्रशन जनधर्मभियानम् // 649 // अन्वयः- हे वत्स! इदं बिल्यं तथा रत्नकरण्डक गृहाणा एते अनधम् जैनधर्माभव प्रयत्नन रक्षः // 649 // विवरणम:- हे वत्सा इदं बिल्वं बिल्वफल तथा रत्नानांकरण्डक: रत्नकरण्डक: तं रत्नकरण्डकं त्वं गृहाण आदत्स्व। एते रत्नकरण्डक बिल्वफल न विद्यत अघं यस्मिन् स: अनधः, तम् अनघं निर्दोषं निर्मलं जिनस्यायं जैनः। जैनश्चासौ धर्मश्च जैनधर्मः, तं जैनधर्मम् इव प्रयत्नेन रक्षे: पायाः॥६४९॥ TEFFER सरलार्थ:- हे दत्सा इदं बिल्वफलं रत्नकरडकं च गृहाण / एते अनयम् जैनधर्मम् इव प्रयत्नेन रक्षेः / / 649|| ગુજરાતી:- વળી હે વત્સ આ બિલિનું ફળ, તથા રત્નોનો ડાબો તું ગ્રહણ કરી અને તારે નિર્મલ જૈનધર્મની પેઠે તે બન્નેનું યત્નપૂર્વક 2 2 . // 948 // हिन्दी :- और हे वत्स! यह बिल्यफल और रत्नों का डिब्बाले और जैन धर्म के समान इन दोनों कातू यत्नपूर्वक रक्षण कर॥६४९॥ मराठी :- आणि हे वत्सा। हे बेलाचे फळ व हा रत्नांचा करंडा घे आणि तू निर्मळ जैन धर्माप्रमाणे या दोन्ही वस्तूंचे यत्नपूर्वक रक्षण कर.॥६४९|| English: Then the god gives him a sacred fruit (Billiuve) and a box of precious stones. And asks him to take care of these two items, with his life, just as he has taken utmost care of the pure jain religious.