________________ ORNaussocussessRISRO श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSARASideodadodassage . व्रतयोग्योऽपिकालस्ते वत्स प्रज्ञापयिष्यते॥ काले कृता कृषिरपि भवेत् फलवती यतः॥६४८॥ अन्वय:- हे वत्सा व्रतयोग्य: काल: अपि ते प्रज्ञापयिष्यते। यत: काले कृता कृषिरपि फलवती भवेत् // 4 // विवरणम:- हे वत्सा व्रतस्य योग्यः व्रतयोग्यः कालः अपि ते तव प्रज्ञापयिष्यते। यत: काले समये कृता कृषिः अपि फलमस्याः ' अस्तीति फलवती फलयुक्ता भवेत् यथा वर्षासमये कृता कृषिः सफलाभवति तथा योग्यसमये गृहीतं व्रतमपि फलवत भवति॥४८॥ सरलार्थ:- हे वत्स। व्रतस्य योग्यः कालः अपि तव समये विज्ञापयिष्यत वत: समये कृता कपिः अपि फलवती भवति / तथा समये गृहीतं व्रतं फलवत् भवेत् / / 648 // સ્વામી .વસી તારે દીક્ષા લેવાનો યોગ્ય સમય પણ હું તને જણાવીશ, કેમ કે અવસરે કરેલી ખેતી જ કલદાયક થાય છે. I648 हिन्दी... हे वत्सा तेरे दीक्षा ग्रहण करने का योग्य समय भी मैं तुझे बताऊंगा, क्योंकि, समयपर की गई खेती ही फलदायक होती है।।६४८॥ मराठी:- हे वत्सा तला दीक्षा घेण्याचा योग्य काळ मी तुला सांगेन, कारण की, वेळेवर केलेली शेती फलदायक होत असते. // 648 // English - The God tells him that he will tell him exactly when to renounce the world, because one can procure a good harves only when he sows the seeds at the right time and season. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust