________________ ORAanasparsengevenSUSB श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BadeepBABleeding प्रव्रज्याया: पुनश्चित्तमधुनैव मा कृथाः॥ अद्यापि भरतार्ध त्वं चिरं भोक्ष्यसि पूर्ववत् // 647 // अन्वय:- अधुना एव पुन: प्रव्रज्याया: चित्तं मा कृथाः। अद्यापि त्वं भरताध पूर्ववत् चिरं भोक्ष्यसि // 647 // विवरणम:- अधुना इदानीमेव पुन: प्रव्रज्याया: दीक्षाया: चित्तं मनःमा कृथाः मा कुरुष्व / अद्यापि त्वं भरतस्य अर्ध भरताध पूर्ववत यथापूर्व चिरं चिरकालं भोक्ष्यसि / अद्यापि ते भरतार्धराज्योपभोगफलं कर्म अवशिष्टमस्ति॥६४७॥ सरलार्थ:- अयुना एव प्रव्रज्यायां दीक्षायां मनः मा कृथाः / अयापि त्वं चिरकालं पूर्ववत् भरता भोक्ष्यसि / / 647 / / ગુજરાતી :- વળી હમણાં જ તારે દીક્ષા લેવાનું મન પણ કરવું નહીં, કેમ કે હજુ પૂર્વની પેઠે જ તારે અધ ભરતખંડનું રાજય ભવિષ્યમાં ઘણો કાળ ભોગવવાનું છે. ૬૪ળા समय तक भोगना है // 647|| 9595FEBRULES मराठी:- आणि आताच त् दीक्षा घेण्याचा विचार पण करू नको, कारण की अजून पूर्वीसारखाच तुला अर्थभरतखंडाचे राज्य भविष्यात दीर्घकाळपर्यंत भोगावयाचे आहे. // 647|| English :- And his father tells King Nal not to ever even think in the wildest of dreams to renounce this worldly life as he has to, in fature, rule the half of Bharatschetra as he earlier used to, for a long time to come. AndanwliamendramanaAARAMATMAMMITM HOR