________________ ORNSResesencessageRPRISRO श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BHASATISHTRArtisement ॐ नन SEEFEREFERFALSEEEEEEEEEEN त्वया सर्वेऽपि राजान: सन्ति यत्किङ्करीकृताः॥ ततोऽगरक्षवद् वत्स वैरूप्यं तेऽङ्गरक्षकम् // 646 // अन्वयः- त्वया सर्वे राजान: किङ्करीकृता: सन्ति / तत: हे वत्स। अङ्गरक्षवत् वैरूप्यं ते अङ्गरक्षकम् अस्ति॥६४६॥ विवरणम्:- हे वत्सा त्वया सर्वे एव राजान: न किङ्गरा: अकिङ्कराः / अकिङ्कराः किङ्कराः कृता: किङ्करीकृता: दासीकृताः सन्ति / तत: हे वत्स! अङ्गं रक्षतीति अङ्गरक्ष: शरीररक्षकः। अङ्गरक्षेण तुल्यम् अङ्गरक्षवत / वैरूप्यं विरूपता ते तव अङ्गस्य शरीरस्य रक्षकम् अस्ति॥६४६॥ सरलार्थ:- हे वत्स! त्वदा सर्वे एव राजान: दासीकृताः सन्ति / अत: इदं वैरुप्यम् अङ्गरक्षवत् तव शरीररक्षकम् अस्ति / / 646 / / ગુજરાતી:- જે સઘળા રાજાઓને કંકરરૂપ કરેલા છે, તેથી હે વત્સ! તારાં શરીરના રક્ષકની પેઠે તારું કદરૂપાપણું તારાં શરીરનું २१२२नाछ.॥४६॥ ... हिन्दी :- तूने जो सब राजाओ को किंकररूप किया है, तो हे वत्स! तेरे शरीर के रक्षक के समान तेरा बदसूरत रूप तेरे शरीर का रक्षण करनेवाला है॥६४६॥ मराठी :- तु सर्व राजांना किंकर केले आहे त्यामुळे हे वत्स! तुझ्या शरीररक्षकाप्रमाणे तुझा हा कुरूपपणा तुझ्या शरीराचं रक्षण करणार आहे.।।६४६|| English :- Just as King Nal had made all the kings to bow down to him, in the same way, the Go that his abrormality will defend him as a custodian. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust