SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Arts Spodraslogadogangalagadas (eftorotaraztofaufarut sitararapat koolladorlargadastreadoreasingly वत्सा वैरूप्यमप्येतदुपकाराय ते ध्रुवम्॥ अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न किम् // 645 // अन्वयः- हे वत्स! एतद् वैरूप्यमपि ध्रुवं ते उपकाराय स्यात् / अग्नियोग: सुवर्णस्य वर्णिकावृद्धये न भवति किम्?॥६४५॥ विवरणम्:. हे वत्सा एतद् वैरप्यमपि ध्रुवं निश्चितं ते तव उपकाराय लाभाय एव स्यात् / तथापि - अग्रे: योग: अग्रियोग: सुवर्णस्य वर्णिकाया: वृद्धिः वर्णिकावृद्धिः तस्यै वर्णिकावृद्धये न भवति किम्? यथा सुवर्णम् अग्नियोगेन कान्तिमत्तरं भवति तथा एतद् वैरूप्यं तव उपकाराय एव भवेत् // 645 // सरलाई:- हे वत्स। एतद वैरुप्यमपि तव लाभाय एव स्थात् / यथा अोः योगेन सुवर्णस्य वर्णः तेजस्वितरः भवति। अर्थात् सुवर्णस्य नाशो न भवति प्रत्युत तेजः प्रवर्धते // 645|| ગુજરાતી:- હે વત્સ! આ તારું કદરૂપાપણું પણ ખરેખર તારા ઉપકાર માટે જ થવાનું છે, કેમકે સુવર્ણને થયેલો અગ્નિનો સ્પર્શ, શું તેના તેજની વૃદ્ધિ માટે થતો નથી? ૬૪પા हिन्दी :- हे वत्स। यह तेरा बदसुरतपन सचमुच तेरे उपकार के लिए होनेवाला है क्यों कि, अग्नि का स्पर्श क्या सोनेके तेज में अधिक वृद्धि नहीं करता? // 645 // मराठी:- हे वत्सा हे तुझे कुरूप रूप खरोखर तुझ्या उपकारालाच कारण होईल कारण की, सुवर्णाला झालेला अमीचा स्पर्श, त्याच्या तेजाच्या वृध्दीसाठी होत नाही काय? // 645|| 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗開端發 EEEEEEEG English - The God then says that this deformity will be of a great beneficence to him because when gold is put into fire, it will attain the glamour and brightness when it will be taken out.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy