________________ ORGausensedusewares श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assodesses so StesEEEEEEEEEEEEEEEEE दुर्दशां तेऽवधेात्वा भुजङ्गीभूय मायया। वैरूप्यं विदधे तेऽने क्षारक्षेपमिव क्षते // 644 // अन्वयः. अवधे: ते दुर्दशा ज्ञात्वा मायया भुजङ्गीभूय क्षते क्षारमिव ते अङ्गे वैरुप्यं विषधे // 644 // विवरणम्:- अवधे: अवधिज्ञानत: ते तव दुष्टा चासौ दशाच दुर्दशा तां दुर्दशां दुरवस्था ज्ञात्वा विदित्वा मायया न भुजङ्गः अभुजङ्गः। अभुजङ्गःभुजङ्गःभूत्वा भुजङ्गीभूय सर्पो भूत्वा क्षते व्रणे क्षार लवणम् इव तव अङ्गे शरीरे विगतं रूपं यस्मात् सः विरूपः। विरूपस्य भाव: वैरूप्यं विदधे चक्रे॥६४॥ सरलार्थ:- अवपिज्ञानेन तव दुर्दशां ज्ञात्वा मायया सर्पो भूत्वा मया क्षते क्षारमिव तव शरीरे वैरूप्यं विदये / / 644|| ગુજરાતી - અવધિજ્ઞાનથી તારી આ દુર્દશા જાણીને માયાથી સર્પરૂપે થઇને, મેં ઘા પર માર મૂકવા સરખું તારાં શરીરને કદરૂપું मनावीहीछे.॥६४४॥ हिन्दी :- अवधिज्ञान के द्वारा तेरी यह दुर्दशा देखकर, माया से मैन साप का रूप धारण कर के घाव पर नमक डालने के समान तेरे शरीर को कुरुप बना दिया है / / 644|| मराठी:- अवविज्ञानामुळे तुझी ही दुर्दशा पाहन मायेने सापाचे रूप येऊन, मीजखमेवर मीठ चोळल्याप्रमाणे तुझ्या शरीराला कुरूप बवविले आहे.॥६४४|| English - Then due to his knowledge which is not percieved by the five physicial senses. (Avadhigyan), he came to know of his son's pitiful plight. Then he changed himself into a snake and made him a man of uglinen which seemed as if he had sprinkled salt on his wounds. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust