________________ HEPHEResegessagesdogesses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् HasrstudraseatsyasashaRASANTPSeeg F स्पृष्टस्तेनाम्भसा सोऽभू-विध्यदनारसोदन्तः॥ कराग्रान्मण्डलाग्रेणापेते द्रो: पक्कपत्रवत् // 8 // अन्यय :- तेन अम्भसा स्पृष्टः स: विध्यदनारसोदर:अभूत / द्रो: पाकपत्रवत् कराग्रान्मण्डलाग्रेन आपेते॥ विवरणम् :- तेन अम्भसा जलेन स्पृष्टः सः कृष्णराज: विध्यन् शाम्यन् चासौ अनास्थ विध्यदङ्गारः विध्यदाङ्गारस्य सोदरः -विध्यदनारसोदरः अभूत् अभवत् / यथा विध्यापित: अनार:निस्तेजाः भवति। तथा जलेन स्पष्टः कृष्णराज: निस्तेजा:9 अभूत् / द्रोः वृक्षात् पक्कं च तत् पत्रं च पक्वपत्रम् / पक्कपत्रेण तुल्यं पक्कपत्रवत् / करस्य अग्र: करायः तस्मात कराग्रात) मण्डलाग्रेण खड्गेन तलवारिणा आपेते। अध:पेते निपेते। यथा वृक्षात् पकं पत्रं वायुना अध: पतति तथा तस्य खबर कराग्रात् अध: पपात // 8 // सरलार्थ:- तेज जलेन स्पृष्टः सः कृष्णराजः शाम्यदकारसोदरः अभूत् / वृक्षात् पक्वपत्रेण तुल्यं तस्य करावात् खगेन अप: जिपेते // 8 // ગુજરાતી:- જેવી રીતે જલ-છંટકાવથી અગ્નિ શાંત થઈ જાય છે તેમ દમયંતી દ્વારા થયેલા જલ-છંટકાવથી કુષણરાજ એકદમ ઠંડો પડી ગયો અને જેમ વૃક્ષો પરનાં પાકી ગયેલા પાંદડાઓ ખરી પડે છે તેમ તેના હાથમાંથી તેની તલવાર પાણ સરી परी.co . हिन्दी:- जिस तरह पानी छिडकने से अग्नि का शमन होता है उसी तरह दमयंती द्वारा जल छिडकने से कृष्णराज भी एकदम ठंडा हो र गया और जिस तरह पेड पर से सुखे पत्ते गिर जाते हैं उसी तरह कृष्णराज के हाथ से उसकी तलवार भी गिर गई। // 8 // मराठी:- जशा प्रकारे पाणी ओतल्यास आग शांत पहते तशाच प्रकारे दमयंती द्वारा पाण्याचे शिपके मारल्यावर कृष्णराज धंड पहला व वृक्षावरून जसे पिकलेले पान गल्न पडते तशाच प्रकारे कृष्णराजच्या हातातून त्याची तलवार पहली.11८०|| EESEEEEEEEEEEEFE