________________ HYPERTERRORINARRATER श्रीजयशेश्वरसूरिविचिनं श्रीनलदमयन्तीचरित्रम् TRINARRIANSARTANARASHTRA स्नेहानैमी ततः साश्रुः, देव्या: पादाववन्दत॥ किमुच्यते कुलीनानां विनयव्रतपालने॥५२१॥ अन्वय:- ततः साश्रु: भैमी स्नेहात् देव्याः पादौ अवन्दत / कुलीनानां विनयव्रतपालने किम् उच्यते॥५॥ BOREE विवरणम:- ततः तदनन्तरम् अश्रुभिः सहवर्ततेऽसी साश्रु: भीमस्य अपत्यं स्त्रीभैमी दमयन्तीस्नेहाद देव्या:चन्द्रयशसः पादौचरणे .. अवन्दत प्राणमत् / कुलीनानां विनयस्य व्रतं विनयव्रतं विनयव्रतस्य पालनं विनयव्रतपालनं तस्मिन् विनयव्रतपालने किम् उच्यते? // 52 // सरलार्थ :- तदनन्तरं साश्रुः दमयन्ती स्नेहपरवशात् चन्द्रयशस: देव्याः चरणे प्राणमत्कुलीनाना विनवव्रतपालने किम उच्यते॥५२१।। ગુજરાતી:-પછી દમયંતીએ પણ આંખોમાં આંસુઓ લાવીને સ્નેહથી રાણીના ચરણોમાં વંદન કર્યું, કેમ કે કુલીનોને વિનયાચાર પાળવામાં શું કહેવું પડે? પરના हिन्दी:- फिर दमयन्तीने साश्रुनयनों से रानी के चरणों में प्रणाम किया, क्योंकि कुलीनों को विनयाचार पालने के लिये भी क्या कहना पडता है? // 521 // मराठी:- नंतर दमवंतीने डोळयात अश्रू आणून स्नेहाने राणीच्या चरणावर नमस्कार केला. कारण कुलीन मनुष्यांना विनवाचार पाकण्याकरिता काय सांगावे लागते? // 521 // English - Ther with eyes filled with tears, Damyanti touched the feet of the queen. As one shouldn't remind good manners to a person from a noble pedigree. . P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust