SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Ressagresensesaseasesenters श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् NHReserevengesbarsanskartered ततोमिथ: सस्वजाते, राजपत्नीनलप्रिये // अभेदमिव वाञ्छन्त्यौ, मनसोरिव देहयोः // 520 // अन्यय :- ततः मनसोः इव देहयो: अभेदम् इव वाञ्छन्त्यौ राजपत्नीनलप्रिये मिथ: सस्वजाते॥२०॥ विवरणम् :- ततः सवनन्तरं मनसोः इवदेहयोःशरीरयो:नभेद: अभेदः तम् यथा, उभयो: मनसो: अभेद: वर्तते तथा शरीरयो: अभेदम इव वाञ्छन्त्यौइच्छन्त्यौराज्ञः पत्नी राजपत्नीचन्द्रयशा: नलस्य प्रिया नलप्रिया दमयन्तीय राजपत्नी च नलप्रिया च राजपत्नीनलप्रिये मिथ: परस्परं सस्वजाते आलिलिङ्गतः॥५२०॥ सरलार्य :- तदनन्तरं मनसोः इव शरीरयोः अभेदम् इव इच्छन्त्यो चन्द्रयशोदमयन्त्यो परस्परम् आलिलिङ्गतुः // 20 // ગુજરાતી :- પછી તેઓ બન્ને (પોતપોતાના મનની જેમ શરીરના પણ અભેદપણાને જાણે ઇચ્છતી હોય તેમ તે રાણી તથા - નલરાજની પત્ની દમયંતી પરસ્પર ભેટી પડ્યાં../પ૨૦ 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢城 हिन्दी :- बाद में उन दोनों ने मन के समान अपने शरीर का भी ऐक्य हो इस इच्छा से एकदूसरे को आलिंगन दिया // 520 // मराठी:- नंतर त्या दोघींनी मनाप्रमाणे जण काय शरीराचेही ऐक्य व्हावे या इच्छेने एकमेकांना मिठी मारली. आलिंगन दिले. // 52 // ish :- Then they both, by not keeping any differences between the bodies as they have kept with their minds, hugged each other with utmost affection.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy