________________ Ressagresensesaseasesenters श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् NHReserevengesbarsanskartered ततोमिथ: सस्वजाते, राजपत्नीनलप्रिये // अभेदमिव वाञ्छन्त्यौ, मनसोरिव देहयोः // 520 // अन्यय :- ततः मनसोः इव देहयो: अभेदम् इव वाञ्छन्त्यौ राजपत्नीनलप्रिये मिथ: सस्वजाते॥२०॥ विवरणम् :- ततः सवनन्तरं मनसोः इवदेहयोःशरीरयो:नभेद: अभेदः तम् यथा, उभयो: मनसो: अभेद: वर्तते तथा शरीरयो: अभेदम इव वाञ्छन्त्यौइच्छन्त्यौराज्ञः पत्नी राजपत्नीचन्द्रयशा: नलस्य प्रिया नलप्रिया दमयन्तीय राजपत्नी च नलप्रिया च राजपत्नीनलप्रिये मिथ: परस्परं सस्वजाते आलिलिङ्गतः॥५२०॥ सरलार्य :- तदनन्तरं मनसोः इव शरीरयोः अभेदम् इव इच्छन्त्यो चन्द्रयशोदमयन्त्यो परस्परम् आलिलिङ्गतुः // 20 // ગુજરાતી :- પછી તેઓ બન્ને (પોતપોતાના મનની જેમ શરીરના પણ અભેદપણાને જાણે ઇચ્છતી હોય તેમ તે રાણી તથા - નલરાજની પત્ની દમયંતી પરસ્પર ભેટી પડ્યાં../પ૨૦ 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢城 हिन्दी :- बाद में उन दोनों ने मन के समान अपने शरीर का भी ऐक्य हो इस इच्छा से एकदूसरे को आलिंगन दिया // 520 // मराठी:- नंतर त्या दोघींनी मनाप्रमाणे जण काय शरीराचेही ऐक्य व्हावे या इच्छेने एकमेकांना मिठी मारली. आलिंगन दिले. // 52 // ish :- Then they both, by not keeping any differences between the bodies as they have kept with their minds, hugged each other with utmost affection.