________________ PROPOSARIWARDasweeraseogrs श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Neparssagesdesesessedusangased सरलार्थ:- कुजः आह स्म-स: तारक रूपसम्पन्नः नलः का इरश: कुब्जः कुरुप: च अहं का नाट्ये पुनः तदा रसावेशात् कः कः परवान् परतन्त्रः न अभूत् / / 801 // / ગુજરાતી - તારે કુજ બોલ્યો કે, જ્યાં તેનલ અને ક્યાં હું આવો કુન્ની અને નાટકમાં તો તેખતે રસને લીધે કોણ કોણપરવ नहो ? // 801 // हिन्दी:- तब कुब्ज बोला कि- कहाँ वह रूपसंपन्न नल और कहाँ मैं कुरूप कुब्ज? और नाटक में तो उस समय रस के कारण कौन * कौन परवश नही हुआ था।"||८०१॥ मराठी:-. "तेव्हा कुब्ज म्हणाला कि, कोठे तो नल? कोठे मी असा कुरूप चेहन्याचा कुब्जा आणि नाटकात तर त्या वेळेला रसवुक्त श्यामुळे कोण-कोण परवश झाला नव्हते."1८०१|| English :- At this the hunch-back replied that one cannot compare him, who is shapeless and ugly to the most handsome Nal. He added saying that he was so engrassed in the play, that was a mixture of all emotions, that had made him to blurt out the impossible. 她呢呢呢呢呢呢呢呢呢呢呢呢呢呢明明劣 इत्यालप्य गृहे नीत्वाऽपृच्छभैमीकथां मुहः॥ वस्त्रालङ्करणायैस्तं देवीस्नेहादतूतुषत् / / 802 // अन्यय:- इति आलप्य तं गृहे नीत्वा मुहुः भैमीकथाम् अपृच्छत् / देवीस्नेहात्तं वस्त्रालङ्करणाधैः अतूतुषत् // 802 // विवरणम:- इति तं कुशलम् आलप्य आभाष्य तं गृहे नीत्वा मुहुः वारंवारं भैम्या: दमयन्त्याः कथा तां भैमीकथां दमयन्सीकथाम अपृच्छत अप्राक्षीत् / देव्या देव्या: वा स्नेह: देवीस्नेहः, तस्मात् देवीस्नेहात् दमयन्तीस्नेहांत तं कुशल वस्त्राणि च अलङ्करणानि च वस्त्रालङ्करणानि वस्त्रालझरणानि आधानि येषां तानि वस्त्रालकरणाधानि तैः वस्त्रालङ्करणा अतूतुषत् अतोषयत् // 802 //