________________ S OPlegendraveedeeopreviodes श्रीनयशेखरसूरिविरचितं श्रीनगदमयन्तीचरित्रम Sendrissoriespressedusandassumeg EEEEEEEEEEEER सरलार्थ:- इति कुशलमालप्य तं गृहे नीत्वा पुनः पुनः दमयन्त्याः कथाम् अपृच्छत् / दमयन्तीस्नेहात् च तं वस्त्रातहरणादिभिः अतोषयत्॥८०२॥ ગુજરાતી - એમ કહીને (હુંડિકે તે કુશલને) ઘેર તેડી જઇને વારંવાર દમયંતીની કથા પૂછી, તથા દમયંતીના સ્નેહથી વયો તથા આભૂષણો આદિથી તેને સંતુષ્ટ કર્યો.i૮૦૨ हिन्दी:- ऐसा कहकर हुंडिक ने उस कुशल को अपने घर ले जाकर बार - बार दमयंती की कहानी पूछी और दमयंती के स्नेह के कारण वस्त्रों और आभूषणों इत्यादी से उसे संतुष्ट किया // 802 / / मराठी:- असे म्हणून हुंडिकाने त्या कुशलाला घरी नेऊन पुन्हा पुन्हा दमयंतीची कथा विचारली आणि दमयंतीच्या स्नेहामुळे वस्त्र तसेच दागिने इत्यादींनी त्याला संतुष्ट केले.।।८०२|| English - Having said such, he took Kushal to his house and repeatedly asked Kushal the story of Damyanti and because of his everflowing love for her, rewarded him profusely and made him contented and satisfied. OFFEEEEEEEEE यतः अस्ति प्रयोजनं यत्र दिशस्तस्या: समागतः॥ . - काकोऽपि कुरुते हर्ष किं पुन: प्रेषितो नरः॥८०३॥ अम्बय:- यत्र प्रयोजनम् अस्ति / तस्याः दिश: समागत: काक: अपि हर्ष कुरुते। प्रेषित: नरः किं पुन: // 803 // विवरणम्:- यत्र प्रयोजनं किमपि कार्यमस्ति। तस्याः विश: समागतः काकः वायस: अपि हर्ष आनन्दं कुरुते। तर्हि प्रेषित: नरः हर्ष कुर्यात् इति किं पुन: वक्तव्यम् / / 803 // सरलार्थ:- यत्र प्रयोजनम् अस्ति। तस्याः दिश:समागत: काकः अपि हर्ष करोति। तर्हि प्रेषित: नरः आगतः चेत् हर्ष कुर्यात् इति किमु वक्तव्यम् / / 803 // 755 Madenumarsawesorumusarma P.P.AC. Gunratnasuri M.S. RegRASpdrasaramjumangawarSROIN Jun Gun Aaradhak Trust