________________ SKRIPATRAP H Postates कीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sataBalu NABARABANARASItandara nglish :- Then Damyantisent her chamber maid to bring the food in her room. Then after having it, she compared it with the food she had eaten earlier and came to a dicision that it was none other than King Nal who has prepared such tasty and delicious food. अथोचे नल एषाऽयं ज्ञानिनाऽख्यायि यत्पुरा॥ नलं विना सूर्यपाकं भरतेवेत्ति नापरः / / 854 // अन्वयः- अथ ऊचे - अयं नल: एव अस्ति / यत् पुरा ज्ञानिना आख्यायि अकथ्यता भरते नलं विना अपरः सूर्यपाकं न वेत्ति पर // 85 // विवरणम्:- अथ अनन्तरं दमयन्ती ऊचे बभाषे.अयं नलः एव अस्ति। यत् पुरा ज्ञानमस्यास्तीति ज्ञानी तेन शानिना आख्यायि आख्यातम् / भरते क्षेत्रे नलं विना अपरः अन्य: कश्चन सूर्यपाकंन वेत्ति न जानाति // 854 // सरलार्थ:- अनन्तरं दमयन्ती अभाषत - अयं नलः एव अस्ति / यतः पुरा ज्ञानिना आख्यातम् यत् भरते नलं विना अपरः कः अपि सर्वपाकं न जानाति // 854|| ગુજરાતી:- પછી તેણીએ કહ્યું કે, ખરેખર આનલ રાજ જ છે, કેમકે પૂર્વ જ્ઞાનીએ કહ્યું છે કે, આ ભરતક્ષેત્રમાંનલ સિવાય બીજે કોઇપણ સૂર્યપાક રસોઈ જાણતો નથી.૮૫૪ हिन्दी:- फिर उसने कहा कि, "सचमुच यह नलराजा ही है,क्यों कि पहले ज्ञानियों ने कहा है कि, इस भरतक्षेत्र में नल के बिना कोई भी सूर्यपाक रसोई जानता नही है। // 854 // मराठी:- नंतर दमयन्ती म्हणाली, हा नलराजाच आहे. कारण पूर्वी एका ज्ञानी पुरुषाने सांगितले होते की, या भरतक्षेत्रात नलराजाशिवाय दुसरा कोणीही सूर्यपाक विया जाणत नाही. // 854 // English - Then she said that it has to be King Nal because the learned man of the past has always said that only King Nal can prepare such delicious food from solar says. ESEARSSESELEASEASEASES P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust