________________ AdSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RAMERABARRZARSAng सरलार्य :- पुरा अस्मिन् ज्याने नलकबरयोः खेलतो: अतीन्द्रियज्ञानी लोकोत्तरमति: एक: मुनिः अत्र आगच्छत् / / 207 / / ગુજરાતી:- પહેલા અહીં ઉદ્યાનમાં જ્યારેનલ અને બર ક્રીડા કરતા હતા, ત્યારે અતીન્દ્રિય જ્ઞાનવાળા, તથા લોકોત્તર બુદ્ધિવાળા मे मुनियाव्यात.॥२०७॥ हिन्दी :- पहले इस उद्यान में जब नल और कूबर क्रीडा करते थे, तब अतींद्रिय ज्ञानवाले और लोकोत्तर बुद्धिवाले एक मुनि वहाँ आये थे // 207 // मराठी :- पूर्वी या बगीच्यात जेव्हा नल आणि कबर क्रीडा करीत होते, तेव्हा अतींद्रिय ज्ञान असणारे आणि लोकोत्तर बुब्दी असणारे एक साधु तेथे आले. // 207 / / English :- Once, long back when Nal and Kubar were playing in this garden a priest arrived there who was unperecived by the senser and was supernatural and egregious. सोऽभ्यधाद्भरतार्धस्य, नल: स्वामी भविष्यति॥ प्राग्भवोपात्तसत्पुण्य:, सुसाधो: क्षीरदानतः॥२०८॥ अन्यय:- मः अभ्यधात् - सुसाधो: क्षीरदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्धस्य स्वामी भविष्यति // 20 // म विवरणम् :- स: मुनि अभ्यधात्-अवदत् - शोभनश्चासौ साधुश्च सुसाधु; तस्य सुसाधो: क्षीरस्य दुग्धस्य दानं क्षीरदानं तस्मात् क्षीरदानत:प्राकचासौभवश्च प्राग्भवः / प्राग्भवे उपात्तं प्राग्भवोपात्तं पुण्यं येनस:प्राग्भवोपात्तसत्पुण्य: पूर्वभवार्जितसकत: नल: भरतस्य अर्ध भरतार्थ तस्य भरतार्धस्य स्वामी भविष्यति // 20 // सरलार्य :- सः मुनिः अवदत् - सुसाधो: दम्पदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्थस्य स्वामी भविष्यति / पूर्वस्मिन भवे नलेन करमैचित् सुसायवे दुग्यं प्रदत्तम् / तत्पुण्यप्रभावात् नल: भरतार्पस्य स्वामी भविष्यति / / 208 / / આજે ગુજરાતી:- તે મુનિએ કહ્યું હતું કે, પૂર્વ ભવમાં ઉત્તમ સાધુને શ્રીરનું દાન દેવાથી ઉપાર્જન કરેલ ઉત્તમ પુય થકી નલરાજા અર્ધ ભરતખંડનો સ્વામી થશે. 208 PALAKKARAFKASKETS P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust