SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ AdSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम RAMERABARRZARSAng सरलार्य :- पुरा अस्मिन् ज्याने नलकबरयोः खेलतो: अतीन्द्रियज्ञानी लोकोत्तरमति: एक: मुनिः अत्र आगच्छत् / / 207 / / ગુજરાતી:- પહેલા અહીં ઉદ્યાનમાં જ્યારેનલ અને બર ક્રીડા કરતા હતા, ત્યારે અતીન્દ્રિય જ્ઞાનવાળા, તથા લોકોત્તર બુદ્ધિવાળા मे मुनियाव्यात.॥२०७॥ हिन्दी :- पहले इस उद्यान में जब नल और कूबर क्रीडा करते थे, तब अतींद्रिय ज्ञानवाले और लोकोत्तर बुद्धिवाले एक मुनि वहाँ आये थे // 207 // मराठी :- पूर्वी या बगीच्यात जेव्हा नल आणि कबर क्रीडा करीत होते, तेव्हा अतींद्रिय ज्ञान असणारे आणि लोकोत्तर बुब्दी असणारे एक साधु तेथे आले. // 207 / / English :- Once, long back when Nal and Kubar were playing in this garden a priest arrived there who was unperecived by the senser and was supernatural and egregious. सोऽभ्यधाद्भरतार्धस्य, नल: स्वामी भविष्यति॥ प्राग्भवोपात्तसत्पुण्य:, सुसाधो: क्षीरदानतः॥२०८॥ अन्यय:- मः अभ्यधात् - सुसाधो: क्षीरदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्धस्य स्वामी भविष्यति // 20 // म विवरणम् :- स: मुनि अभ्यधात्-अवदत् - शोभनश्चासौ साधुश्च सुसाधु; तस्य सुसाधो: क्षीरस्य दुग्धस्य दानं क्षीरदानं तस्मात् क्षीरदानत:प्राकचासौभवश्च प्राग्भवः / प्राग्भवे उपात्तं प्राग्भवोपात्तं पुण्यं येनस:प्राग्भवोपात्तसत्पुण्य: पूर्वभवार्जितसकत: नल: भरतस्य अर्ध भरतार्थ तस्य भरतार्धस्य स्वामी भविष्यति // 20 // सरलार्य :- सः मुनिः अवदत् - सुसाधो: दम्पदानत: प्राग्भवोपात्तसत्पुण्य: नल: भरतार्थस्य स्वामी भविष्यति / पूर्वस्मिन भवे नलेन करमैचित् सुसायवे दुग्यं प्रदत्तम् / तत्पुण्यप्रभावात् नल: भरतार्पस्य स्वामी भविष्यति / / 208 / / આજે ગુજરાતી:- તે મુનિએ કહ્યું હતું કે, પૂર્વ ભવમાં ઉત્તમ સાધુને શ્રીરનું દાન દેવાથી ઉપાર્જન કરેલ ઉત્તમ પુય થકી નલરાજા અર્ધ ભરતખંડનો સ્વામી થશે. 208 PALAKKARAFKASKETS P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy