________________ ARMERRIARRRRRRIAGRANASIAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANDARANASISARTANTRAPATI stoLESEEEEEEEEEEE तत तथा कृते तेनांशुके भैम्या: पटाञ्चले॥ वर्णान् स्वशोणितेनैताँ - लिलेख निषधाधिपः // 273 // अन्वय:- ततः तेन अंशुके तथाकृते निषधाधिप: स्वशोणितेन भैम्या: पटाधले एतान् वर्णान् लिलेख // 27 // विवरणम् :- ततः तदनन्तरं तेन अंशुके वस्त्रे तथाकृते च्छिन्ने सति निषधानाम् अधिपः निषधाधिप: नल: स्वस्य शोणितं स्वशोणितं तेन स्वशोणितेन स्वरक्तेन भीमस्य अपत्यं स्त्रीभैमीतस्या:भैम्या: दमयन्त्याः पटस्य अथल: पट्टाचल: तस्मिन् पट्टाश्चले एतान् वर्णान् लिलेख अलिखत्।।२७३॥ सरलार्थ :- तदनन्तरं तेन वोन अंशुके छिन्ने सति निषधाविपनलः स्वरक्तेन दमवन्त्याः वस्त्राशले एतान् वर्णान् अक्षराणि लिलेखा।२७।। ગુજરાતી:- પછી તે ખગે વચને કાપી નાખ્યા બાદ, નિષધદેશના અધિપતિ એવા નલરાજાએ પોતાના રૂધિર વડે દમયંતીના વચને છે. આવી રીતના અક્ષર લખ્યા -273 हिन्दी :- फिर वे वस्त्र को काटने के बाद निषध देश के अधिपती ऐसे नलराजाने,खुद के खुन से दमयंती के वस्त्र पर इस प्रकार अक्षर लिखे - // 273|| मराठी:- नंतर त्या खजाने वस्त्र छेदल्यावर नलराजाने आपल्या रक्तांने दमयन्तीच्या पदरावर अशी अक्षरे लिहिली. // 27 // English:- Then the monarch of Nishad cuts off the garment and with his own blood writes on the garment of Damyanti. Poessengesangrsawarsaapussehrsdarsanarsever 243 vephrsasasusawarsansarsawkumeetsangrwanseREST P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust