SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ARMERRIARRRRRRIAGRANASIAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANDARANASISARTANTRAPATI stoLESEEEEEEEEEEE तत तथा कृते तेनांशुके भैम्या: पटाञ्चले॥ वर्णान् स्वशोणितेनैताँ - लिलेख निषधाधिपः // 273 // अन्वय:- ततः तेन अंशुके तथाकृते निषधाधिप: स्वशोणितेन भैम्या: पटाधले एतान् वर्णान् लिलेख // 27 // विवरणम् :- ततः तदनन्तरं तेन अंशुके वस्त्रे तथाकृते च्छिन्ने सति निषधानाम् अधिपः निषधाधिप: नल: स्वस्य शोणितं स्वशोणितं तेन स्वशोणितेन स्वरक्तेन भीमस्य अपत्यं स्त्रीभैमीतस्या:भैम्या: दमयन्त्याः पटस्य अथल: पट्टाचल: तस्मिन् पट्टाश्चले एतान् वर्णान् लिलेख अलिखत्।।२७३॥ सरलार्थ :- तदनन्तरं तेन वोन अंशुके छिन्ने सति निषधाविपनलः स्वरक्तेन दमवन्त्याः वस्त्राशले एतान् वर्णान् अक्षराणि लिलेखा।२७।। ગુજરાતી:- પછી તે ખગે વચને કાપી નાખ્યા બાદ, નિષધદેશના અધિપતિ એવા નલરાજાએ પોતાના રૂધિર વડે દમયંતીના વચને છે. આવી રીતના અક્ષર લખ્યા -273 हिन्दी :- फिर वे वस्त्र को काटने के बाद निषध देश के अधिपती ऐसे नलराजाने,खुद के खुन से दमयंती के वस्त्र पर इस प्रकार अक्षर लिखे - // 273|| मराठी:- नंतर त्या खजाने वस्त्र छेदल्यावर नलराजाने आपल्या रक्तांने दमयन्तीच्या पदरावर अशी अक्षरे लिहिली. // 27 // English:- Then the monarch of Nishad cuts off the garment and with his own blood writes on the garment of Damyanti. Poessengesangrsawarsaapussehrsdarsanarsever 243 vephrsasasusawarsansarsawkumeetsangrwanseREST P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy