SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Min d i SAREYASHASRASADRISश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 888888BARABAR यात्यथवाऽसौ विदर्भेषु, दक्षिणस्यामितो वटात् // कौशलेषूत्तरस्यां तु, योरन्यतरेण तत्॥२७॥ अन्वय :- इत: वटात् दक्षिणस्याम् असौ अध्या विदर्भेषु याति। उतरस्यां असौ अध्वा कौशलेषु याति। तत् बयो: अन्तरेण * -1 // 27 // विवरणम :- इत: अस्मात वटात वृक्षात् दक्षिणस्याम् असौ अध्या मार्ग: विदर्भविशेषु यातिगच्छति। उत्तरस्यां असौ मार्ग: कौशलेष देशेषु यातिगच्छति। तत् बयो: अन्तरेण मध्ये. // 274 // सरलार्थ :- अस्मात् वटवृक्षात् दक्षिणस्याम् असौ मार्ग: विदर्भदेशेषु गच्छति। उत्तररस्वां असौ मार्ग: कौशलदेशेषु गच्छति तत् दयो: मध्ये - -1|274|| - ગુજરાતી :- આ વડથી દક્ષિણ દિશા તરફનો માર્ગ વિદર્ભદશ તરફ જાય છે તથા ઉત્તર દિશા તરફનો માર્ગ કોશલદેશ તરફ જાય છે, भाटे तेज भागोमांधी मार्ग-1॥२७॥ - हिन्दी :- इस वटवृक्ष से दक्षिण दिशा का मार्ग विदर्भ देश की ओर जाता है, और उत्तर दिशा का मार्ग कोशल देश की ओर जाता है ।इसलिये उस दोनो मार्गमें से एक मार्ग -1|274 // मराठी :- या वटवृक्षाच्या दक्षिणकहील हा मार्ग विदर्भदेशाकडे जातो, आणि उत्तरेकडील मार्ग कोशलदेशाकडे जातो, मात्र वा . दोन्ही मार्गामधून एका मार्गाने-॥२७४|| 《骗骗骗骗骗骗骗骗骗骗骗听听听听听發 A English :- He writes that, to the south of the oak tree lies the road towards the state of Vidharba and towards its north lies the state of Koshal. So he asks her to take one of the two roads.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy