________________ ORPRETARARIANRAINRAISASRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASPARASHTRIANRARASHTRARATAPERS यथारुचि व्रजेद्धाम्नि, पैतृके श्वाशुरेऽथवा॥ नासन्नोऽपि भविष्यामि, स्वजनानामहं पुनः॥युग्मम् // 275 // अन्वय :- यथारुचि पैतृके धाम्निव्रजेत् वा अथवा श्वाशुरेधाम्नि व्रजेत् पुनः अहं स्वजनानाम् आसन्न: अपिन भविष्यामि॥२७५॥ विवरणम् :- रुचिमनतिक्रम्य यथारुचि यथेच्छं पितुः आगतं पैतृकं तस्मिन् पैतृके धाम्निगृहे वेश्मनिव्रजेत् गच्छेत् / अथवा श्वशुरस्येदं श्वाशरं तस्मिन् श्वाशरे धाम्निगृहे व्रजेत् गच्छेत् अहं पुन: स्वस्य जनाः स्वजनाः तेषां स्वजनानाम् आसन्न: समीपवर्ती अपिन भविष्यामि।२७५॥ सरलार्य :- यथाचि पैतृके गृहे गच्छेत् अथवा श्वशुरे वेश्मनि गच्छेत् अहं पुनः स्वजनानाम् समीपम् अपि न भविष्यामि / / 275 / / - ગુજરાતી :- જેમ તને રૂચે તેમ કાં તો તું પિયર જજે અથવા સસરાને ઘેર જજે. હું તો હવે તે સગાંસંબધીઓની નજીક પણ આવવાનો નથી. 275 हिन्दी :- जैसा तुम्हे ठीक लगे वैसे एक तो मायके जानाया फिर ससुराल जाना। अब तो मैं इस सगे संबंधियों के नजदीक तक नहीं आऊंगा॥२७५॥ ठी:- जसे तुला रुचेल त्याप्रमाणे त् एक तर माहेरी जा किंवा सासरी जा. मी मात्र आता नातलगांच्या जवळपास कोठेच असणार नाही. // 27 // English :- He asks her to decide which road she should take whether to her in-laws or to her parents and he adds that he will never ever come closer to any of the relatives. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust