SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ORPRETARARIANRAINRAISASRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASPARASHTRIANRARASHTRARATAPERS यथारुचि व्रजेद्धाम्नि, पैतृके श्वाशुरेऽथवा॥ नासन्नोऽपि भविष्यामि, स्वजनानामहं पुनः॥युग्मम् // 275 // अन्वय :- यथारुचि पैतृके धाम्निव्रजेत् वा अथवा श्वाशुरेधाम्नि व्रजेत् पुनः अहं स्वजनानाम् आसन्न: अपिन भविष्यामि॥२७५॥ विवरणम् :- रुचिमनतिक्रम्य यथारुचि यथेच्छं पितुः आगतं पैतृकं तस्मिन् पैतृके धाम्निगृहे वेश्मनिव्रजेत् गच्छेत् / अथवा श्वशुरस्येदं श्वाशरं तस्मिन् श्वाशरे धाम्निगृहे व्रजेत् गच्छेत् अहं पुन: स्वस्य जनाः स्वजनाः तेषां स्वजनानाम् आसन्न: समीपवर्ती अपिन भविष्यामि।२७५॥ सरलार्य :- यथाचि पैतृके गृहे गच्छेत् अथवा श्वशुरे वेश्मनि गच्छेत् अहं पुनः स्वजनानाम् समीपम् अपि न भविष्यामि / / 275 / / - ગુજરાતી :- જેમ તને રૂચે તેમ કાં તો તું પિયર જજે અથવા સસરાને ઘેર જજે. હું તો હવે તે સગાંસંબધીઓની નજીક પણ આવવાનો નથી. 275 हिन्दी :- जैसा तुम्हे ठीक लगे वैसे एक तो मायके जानाया फिर ससुराल जाना। अब तो मैं इस सगे संबंधियों के नजदीक तक नहीं आऊंगा॥२७५॥ ठी:- जसे तुला रुचेल त्याप्रमाणे त् एक तर माहेरी जा किंवा सासरी जा. मी मात्र आता नातलगांच्या जवळपास कोठेच असणार नाही. // 27 // English :- He asks her to decide which road she should take whether to her in-laws or to her parents and he adds that he will never ever come closer to any of the relatives. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy