________________ GANGBRANBARBosswaragoश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8ART-BRINCRBABoss यदिवा घूतकारस्थ, न नामाकृत्यमस्ति ते॥ तद् गृहाण कृपाणं त्वं, हुं विधेहि द्विधांशुकम्॥२७२॥ अन्वय:- यदिवा घूतकारस्य तेन नामाकृत्यमस्ति। तद् त्वं कृपाणं गृहाण / हुं अंशुकं द्विधा विधेहि // 272 // र विवरणम् :- यदिवा घूतं करोति इति घूतकारः तस्य घूतकारस्य ते तव न नाम कर्तुम् अयोग्यम् अकृत्यम् किमपि अस्ति। तद् तेन कारणेन त्वं कृपाणं खड्गं गृहाण। हम अंशकं वस्त्रं द्विधा विधेहि छिन्धि // 272 // सरलार्थ :- यदिवा प्तकारस्थ तव न नाम अकृत्यम् अस्ति / तेन त्वं असिं गृहाणा हुम वस्त्रं छिन्धि // 272 / / ગુજરાતી:- અથવા જુગાર રમનારા એવાતને ખરેખર કંઈ પણ અકાર્ય છે જ નહીં, માટે તુ ખડગ ગ્રહણ કરી અને વચના બે કરી નાખી 272aa. हिन्दी :- जुआ खेलनेवाले के लिये यह कुछ भी अकार्य नही है, इसलिये तु खडग ग्रहण कर और इस वस्त्र के दो टुकडे कर डाला // 272 / / मराठी :- जुगार खेळणाऱ्या तुला जर कोणतेही अकार्य नाही. तर त् खङ्ग वाहण कर आणि वा वस्त्राचे दोन तुकडे करून टाक।।२७२।। English :- He then says that there is nothing improper for a man who gambles. So he decides to take a good hold of the sword and make two pieces of the garment. GanesiasmusawalNSARANASANART- 242 BANARASHTRIANBORRORISTRATISHERPROO