________________ शाश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र का HE अयि दक्षिणहस्त त्वं, दक्षिणोऽसि वृथा कृतः। निर्दक्षिण्यशिरोरत्नं, यदकृत्यं चिकीर्षसि // 271 // अन्वय :- अयि दक्षिणहस्त! त्वं दक्षिणो वृथा कृत: असि / यदकृत्यं चिकीर्षसि निर्दाक्षिण्यशिरोरत्नम् असि // 27 // विवरणम् :- अयि हे दक्षिणश्चासौ हस्तश्च दक्षिणहस्त: तत्सम्बुध्दौ हे दक्षिणहस्त त्वं दक्षिण: उदार: सरल: वृथा व्यर्थ कृत: असि। / यद अकृत्यम् अकार्य कर्तुम् इच्छसि चिकीर्षसि / दक्षिणस्य भाव: पाक्षिण्यमा निर्गतं दाक्षिण्यं येषां ते निर्वाक्षिण्याः। निर्दाक्षिण्यानां शिरसि रत्नं शिरोरत्नं निर्दाक्षिण्यशिरोरत्नमसि॥२७॥ सरलार्य :- हे दक्षिणहस्त त्वं दक्षिणः व्यर्थ कृत: असि / यद अकार्यम् चिकीर्षसि निर्दवशिरोरत्नम् असि।।२७११॥ ની ગુજરાતી:- અરે જમણા હાથી, ડહાપણવાળો છે, એવો ઈલ્કાબતને ખોટો જ મળેલો છે કેમકે તું જ્યારે આવું અકાર્ય કરવાની ઈચ્છા કરે છે, ત્યારે તો તુ દક્ષતા વિનાનાનિયોમાં મુકુટસમાન છે, (અથાન નિદર્યનો સરદાર છે.) 271 हर हिन्दी:- अरे दांया हाथ ! तु बहुत समजदार हैं, ऐसा इल्काब तुझे फुकट में ही मिला है, क्यों कि जब ऐस अकार्य करने की इच्छा करता है तब तो तू दाक्षिण्य बिना के निर्दयों में मुकुटसमान है, (याने तु निर्दयों का सरदार है)॥२७१॥ हे मराठी:- हे दक्षिण (उजव्या) हाता। तुला विनाकारणच दक्षिण (उदार) बनविले आहे. कारण तं अकार्य करण्याची इच्छा करीत आहेस. म्हणून त् दाक्षिण्यरहित पुरुषांचा शिरोमणी आहेस.॥२७१।। English :- When Nal was still fighting between love and being unkind, and still couldn't decide whether to cut the garment or not, he asks his right hand as to why, when it is so clever and understanding and has taken the harsh decision of being unkind then it surely is the most harsh and crown of the crueliest. AugdAPDRABossemomdaseeRERONS Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.