SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ORAMODSANPUBadasen श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assessmdrasendrasheshyaera बिभेम्येकाकिनीव्योम्नः पतितेवावनीधृता॥. __ अपारेात्र कान्तारे करालव्यालशालिनि // 705 // अन्वयः- व्योम्न: पतिता अवनीता इव अहम् एकाकिनी करालव्यालशालिनि अपारे अश्र कान्तारे बिभेमि // 705 // विवरणम:- व्योम्न: आकाशात पतिता, अवन्या पृथ्ळ्या धृताइव अहम् एकाकिनी करालाश्च तेव्यालाश्च करालव्यालाः। करालव्यालैः शालते इत्येवंशीलं करालव्यालशालि, तस्मिन् करालव्यालशालिनि भीषणसर्पशालिनिन विद्यते पारः यस्य तद् अपारं तस्मिन् अपारे अत्र अस्मिन् कान्तारे विपिने बिभेमि॥७०५॥ ॐ सरलाई:- आकाशात् पतिता, पृथ्व्या वृता इव अहमेकाकिनी करालैः भयंकरैः व्याले: व्याप्से अपारे अस्मिन अरण्ये बिभेमि // 705 / / | ગુજરાતી :- જાણે આકાશમાંથી પડીને પૃથ્વી પર આવી હોંઉ, તેમ ખરેખર ભયંકર હાથીઓ વડે અથવા સર્પો વડે શોભતા એવા આ અપાર જંગલમાં હું એકલી ભય પામું છું.૭૦૫ા 卐 हिन्दी :- मानों आसमान से गिरकर जमीन पर आयी हुँ, वैसे भयंकर हाथीयों और सर्पो से युक्त ऐसे इस अपार जंगल में, मैं अकेली . डर रही हूँ।।।७०५॥ मराठी:- जण आकाशातून पहन पृथ्वीने झेलल्याप्रमाणे मी एकटी खरोखर भयंकर हिंस्त्र प्राण्यांनी व सापांनी व्यापलेल्या अशा या अपार जंगलात भीत आहे. // 705|| English :-The voice said that she seemed to have been dropped from sky and was encircled by many wild elephants and poisonous snakes, in the forest of the earth and so she is very frightened. 'नल: स्वगतमादध्यौ किं मयेव दुरात्मना। केनाप्येकाकिनी त्यक्ता प्रेयसी गहने वने // 706 // 3 अन्वयः- नल: स्वगतम् आवध्यौ। किं मया इव हुकेनापि दुरात्मना एकाकिनी प्रेयसी गहने वने त्यक्ता // 706 //
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy