________________ ORNHARASHTRAPARRORARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARosesentasangataries FFFFF राजोचे सावधानोऽस्मि-ततः प्रस्तूयतांद्वतम। नेपथ्येऽगीयत ततो रक्ष रक्षार्यपुत्र माम् // 704 // अन्वयः- राजा (नृपः) ऊचे सावधान: अस्मि / तत: द्रुतं प्रस्तूयताम् / ततो नेपथ्ये अगीयत * आर्यपुत्र! मा रक्ष रक्ष // 704 // जविवरणम्:- राजा नृपः ऊचे बभाषे- अहम् अवधानेन चित्तैकाग्येण सह वर्ततेऽसौ सावधान: अस्मि / ततः तस्मात् कारणाव द्रुतं 卐 ::: शीघ्रं प्रस्तूयताम प्रारभ्यताम् / ततः नृपवचनात् अनन्तरं नेपथ्ये जवनिकान्तरे अग्रीयत-हे आर्यपुत्र नाथ तां रक्ष रक्ष क . ति॥७०४॥ मसरलार्थ:- राजा अवदत् -'अहं सावधानः अस्मि। शीघ्रं प्रारभ्यताम् / तत: नेपथ्ये अगीयत - हे आर्यपुत्र। नाथा मां रक्ष रक्ष, इति // 704|| ગુજરાતી:- પછી રાજાએ કહ્યું કે, હું સાવધાન છે, માટે તુરત તમો નાટક ભજવો. એવામાં પડદાની અંદરથી અવાજ આવ્યો છે. मात्रामा 2RIL?: 240? // om जहिन्दी : राजाने कहा, "मै सावधान हूँ, तुम नाटक शीघ्र प्रस्तुत करो। इतने में नेपथ्य से (परदे के पीछे से) आवाज आती है कि, "हे y : आर्यपुत्रा मेरा रक्षण कीजिए। रक्षण किजिए। / / 704 // मराठी:- नंतर राजाने म्हटले की, "मी सावधान आहे, ताबडतोब नाटक सुरु करा?" इतक्यात पडयाच्या आतून आवाज आला की, "हे आर्यपुत्रामाझे रक्षण कसा रक्षण करा? ||704English - The king then replied saying that he is alert and wide-eyed so therfore to go along with the show. Just then, from the back of the curtain, a voice, that was overcome with fright, calling out to theAaryaputra toprotect.him...:: MALEi EMALE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust