________________ S ORROSpadee p श्रीजयशेखररिविरचितं श्रीनलदमयन्तीचरित्रम Bapparepaheparapraye EEEEEEEEEEEEEEE विवरणम:- नल: स्वगतम् आत्मगतं मनासि आदध्यै चिन्तितवान- किंमया इव केनापि दुष्ट: आत्मा यस्य सः दुरात्मा, तेन दुरात्मना दुष्टेन एकाकिनी प्रेयसी पत्नी गहने सान्द्रे वने अरण्ये त्यक्ता॥७०६॥ सरलार्थ:- नलः स्वगतं व्यचिन्तयत् - किं मया इव केनापि दुरात्मना दृष्टेन एकाकिनी प्रिया भा गहने वने त्वता // 706 // સ્વામી: સારે (કા૫)નલરાજ પોતાના મનમાં વિચારવા લાગ્યો કે, હું મારી પેઠે કોઇપણ દુદ્ધિએ પોતાની પ્રિયતમાને એકલી ભયંકર વનમાં તજી દીધી છે? I706 हिन्दी.. तब कब्ज के वेष में नलराजा अपने मन में विचार करते है कि या मेरे समान किसी दुरात्माने अपनी प्रियतमा को भयंकर वन में अकेले छोड दिया है? // 706|| मराठी:- तेव्हा (कुब्जरूप) नलराजा स्वतःच्या मनात विचार करू लागला की, "काय माझ्याप्रमाणे कोणी तरी दुष्ट माणसाने आपल्या प्रिय पत्नीला एकटीलाच वनात सोडले आहे?11Gol English - Then Nal in the form of a hunch-back wondered that, there must have been another vile and a wretched soul, like him who had the guts ot abandon his beloved. राजावोचन्महामात्य नाट्यस्योपक्रमेऽपि हि॥ आवावेव महत्कष्टमत्यन्तकरुणो रसः // 707 // अन्वयः- राजा अवोचत् * महामात्या नाट्यस्य प्रक्रमेऽपि आदौ एव अत्यन्तकरुणो रस: महत् कष्टम् // 707 // | विवरणम:- राजा नृपः अवोचत् अवादीत् - महान्चासौ अमात्यश्च महामात्यः, तत्सम्बुद्धौ हे महामात्या नाट्यस्य नाटकस्य उपक्रमे प्रारम्भे अपिः एवार्थे। एव आदी एव अत्यन्तं करुण: रसः इति महत्कष्टं दुःखम् अस्ति // 707 // ॐ सरलार्थ:- नृपः अवादीत् - हे महामात्या नाटकस्य प्रारम्भे एव आदौ अत्यन्तं करुणः रसः इति महत् कष्टम् अस्ति / / 707|| P.P.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust