________________ NeasesmRSATSAPNov श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् usersoRRAIBARASHTRAINERRIERelig છે. ગુજરાતી:- ત્યારે રાજાએ કહ્યું કે, હેમહામાત્યાં આ નાટક ભજવવામાં આદિમાં જ અતિ કરુણારસ પ્રગટ થયો છે તેથી ઘણું દુ:ખ था छे.॥७०७॥ 卐 हिन्दी :- तब राजाने कहा कि, हे महामात्य! नाटक के प्रारम्भ में ही अति करुण रस उत्पन्न हुआ है इसलिये महान् दु:ख हो रहा है। // 707 1 . मराठी :- तेव्हा राजा म्हणाला की हे महामात्या या नाटकाच्या सुरवातीलाच अतिशय करुण रस प्रकट झाला आहे. त्यामुळे अतिशय दुःख होत आहे. 1177II.. 6 English: The king told the minister, that the whole royal court is filled with feelings of tenderness and is touched, just at the beginning of the show due to the acute difficulties the person is facing. PH E RDनपथ्ये वक्ति गान्धारः पिङ्गलेता तपस्विनीम्॥ . . . ..........अनुकूलय येनाशु नयाम: सार्थपान्तिकम् // 708 // अन्वय:. नेपथ्ये गान्धार: वक्ति हे पिछल! एतां तपस्विनीम् अनुकूलय। येन आशुं सार्थपान्तिकं नयामः // 708 // विवरणम:- नेपथ्ये गान्धारः वक्ति वदति-हे पिङ्गला त्वम् एतां तपस्विनीम् अगतिकां दयनीयाम् अनुकूलय अनुकूला कुरु। सान्त्वय / येन क्यम् एनाम् आशु शीघ्र सार्थ पातीति सार्थप: सार्थाधिप। सार्थपस्य अन्तिकं समीप सार्थपान्तिकं सार्थाधिपसमीपं नयामः // 708 // सरलार्थ:- नेपथ्ये गान्पारः वदति है पिता त्वमेतो तपस्विनीम् सान्त्वय / येन ववर्मतां शीग्रं सार्थाधिपान्तिकं नयामः / / 708 / / ગુજરાતી:- એવામાં પડદાની અંદરથી ગાધાર બોલે છે કે હે પિંગલ આ બિચારીને તે આશ્વાસન આપકે જેથી તુરત તેણીને सार्थनापास/chisociti NLAEN ! 19. N A M ASTRARAASAN LAST FFFFFive EASEEEEEEEEEEEEEEEEEEEEEEE