________________ Qe eewansexdesevdesevdagee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Mangesdewardeesesaasarsanasedy - ગુજરાતી:- પછી મુનિરાજે તેને કહ્યું કે, હું પાંડદેશમાંથી અહીં આવું છું, અને લંકાનગરીમાં આવેલા ગુરુમહારાજને વાંદવા માટે airaiनो छु.॥४४॥ हिन्दी:- फिर मुनिराज ने कहा कि, "मैं पड्डिदेश में से यहाँ आया हूँ, और लकानगरी में आये हुए गुरुमहाराज को प्रणाम करने के लिये जानेवाला हूँ।"||९४१॥ मराठी:- नंतर मुनिराजाने म्हटले की, "मी पाहुदेशामप्न येथे आलो आहे, आणि लंकानगरीत आलेल्या गुरुमहाराजांना नमस्कार करण्यासाठी जाणार आहे. "||941 / / English :- At this the priest replied the he has arrived from a state named Pandu to worship a great priest and perceptor who hails from a city named Lankan. अत्रायातश्च जीमूतैः प्राप्तश्चौरैरिवाध्वनि॥ वृष्टौ सत्यां हि साधूनां गमनं न हि कल्पते // 942 // अन्वयः- अत्र आयात: अहम् अध्वनि चौरै इव जीमूतैः प्राप्त:। वृष्टौ सत्यां साधूनां गमनं न कल्पते // 942 // विवरणम्:- अत्र आयात: आगत: अहम् अध्वनि मार्गे चौरैः स्तेनै: इव वारीणां वाहका: जीमूताः, तै जीमूतैः वारिवाह: मेधैः प्रात: गृहीतः। वृष्टौ सत्यां यदा वृष्टिर्भवति तदा साधूनांगमनं न कल्पते।।९४२॥ सरलार्थ:- अत्र आगत: अहम् मार्गे चरिः इव मेयुः गृहीतः। यदा वृष्टिः भवति तदा सानां गमनं न कल्पते। निषिप्यते इत्यर्थः ||942 // - ગુજરાતી:- અહીં હું જેવો આવ્યો, તેવામાં જ ચોરોની પેઠે માર્ગમાં વરસાદ આવી લાગ્યો અને વરસાદમાં સાધુઓને વિહાર કરવો કલ્પે નહીં.૯૪રા. हिन्दी :- "मै यहाँ जब आया, तब चोरों के समान रास्ते में बरसात आने लगी और बरसात में साधुओं को विहार करना कल्पता नहीं"।९४२॥