________________ AASARASTRA श्रीजयशेखरसूरिधिरचितं श्रीलालयमयन्तीच्चरित्रम् S ASRA STARTA णम्:- तद् तस्मात् हेमहर्षे अघअत्र अस्मिन् स्थाने त्वं किम् उड्डीय समागत: असिा अथवातपश्चतन्त्रंचमन्त्रश्चतपस्तन्त्रमन्त्राः। तपस्तन्त्रमन्त्रेभ्य: उत्तिष्ठति इति तपस्तन्त्रमन्त्रोत्था तपस्तन्त्रमन्त्रोत्था चासौशक्ति;च, तया तपस्तन्त्रमन्त्रोत्थशक्त्या तपस्तन्त्रादिभ्यः समुत्पन्नया शक्त्या व्योम्नि चरतीति व्योमचरः आकाशगामी विद्याधरः असि / / 940 // - सरलार्थ:- तस्मात् हे महर्षे अय त्वमत्र उड्डीय समागतः किम्। अथवा तपस्तन्त्रमन्त्रेभ्यः समुत्पन्नवा शक्त्या व्योमचरः असि॥९४०।। આ ગુજરાતી:- માટે હે મહર્ષિ તો શું આજે અહીં ઉડીને આવ્યા છો? અથવા શું તમે તંત્ર મંત્રની શક્તિથી આકાશગામી છો? 11exon हिन्दी:- "इसलिये हे महर्षि! आप आज यहाँ उड कर आये हो अथवा क्या तप, तंत्र के मंत्र की शक्ति से आप आकाशगामी विद्याधर हो?"॥९४०॥ मराठी:- म्हणून हे महर्षे तुम्ही येथे उहन आला आहात कावा अथवा तप, तंत्र की मंत्राच्या शक्तीने युक्त असे आकाशात विहार करणारे आकाशगानी वियापर आहाता / / 940 / / English - So he says that the priest must have flown from some where and arrived there as it is not a joke to do such dire penences with some chants and charms unler he is some sprit. PATABASEEEEEEEEEEEEEE अचीकथन्मुनिस्तस्य पाण्डुदेशाविहागमम्॥ लकापुरी गमिष्यामि नन्तुं तत्रागतान् गुरुन् // 941 // अन्वय:- मुनिः तस्य अचीकथत् * अहं पाण्डुदेशात् इह आगमम्। तत्र आगतान् गुरुन् नन्तुं लङ्कापुरीं गमिष्यामि // 941 // विवरणम्:- मुनिः तस्य तस्मै धन्याय अचीकथत् अकथयत् * अहं पाण्डो: देश: पाण्डुदेशः, तस्मात् पाण्डुदेशात इह अत्र आगमम् आगामा अधुनातालकापुर्या समागतान् गुरुन् नन्तुं वन्दितुं लङ्कापुरिगमिष्यामि // 941 // सरलार्थ:- पुनिः तस्मै धन्याव अकधयत् - अहं पाण्डुदेशात् अत्र आगच्छम्। गुरुन् वन्दितुं लङ्कापुर्वा गमिष्यामि // 941|| PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust