________________ gessessme श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् warsandeshPRINTINGS मराठी:- "मी येथे जेव्हा आलो, तेव्हा चोरांप्रमाणे मार्गात पावसाने मला घेरले. आणि पाऊस पडत असतांना सायूला विहार करणे चालत नाही. (निषिद्ध आहे.)"॥९४२|| English :- He continued saying that, when he had arrived there, the showers had began showering itself on these lonely roads that appeared to be like robbers, then. And it is against the rules of a priest to comply these stubbar showers and walk about in the rain. आवृष्ट्यभिगृहीतेन सप्ताहमिह तस्थिवान्॥ तधाम्युपाश्रये वापि सम्पूर्णाभिग्रहोऽधुना // 943 // अन्धयः- आवृष्टि अभिगृहीतेन शह सप्ताह तस्थिवान्। तद् सम्पूर्णाभिग्रहः अहमधुना क्वापि उपाश्रये यामि॥९४३॥ ॐ विवरणम:- वृष्टे: आ आदृष्टि यावत् वृष्टिवर्तते तावत् विहारं न करोमि इति अभिग्रहः निगम: मया कृतः आसीत् - तेन अभिगृहीतेन अभिग्रहेण अहम् इह सप्तानामलां समाहार: सप्ताहं तस्थिवान् स्थितवान्। तत् तस्मात् अधुना संपूर्ण: अभिग्रहः यस्य सः सम्पूर्णाभिग्रहः परिपूर्णनियम: अहं क्वापि कस्मिन्नपि उपाश्रये यामि गच्छामि // 943 // पसरलार्थ:- यावत् वृष्टिः भवति तावद विहारं न करोमि इति अभिवाहात् अहं सप्ताहमत्र स्थितः। अधुना अभिवाहः सम्पूर्णः। अत: अहं करिमन्नपि उपाश्रय यामि // 943 / / કે ગુજરાતી:- વરસાદ વહેતાં સુધી વિહાર નહીં કરવાનો મેં અભિગ્રહ લીધેલો હોવાથી હું સાત દિવસો સુધી અહીં રહ્યો છું, હવે તે અભિગ્રહ પૂરો થવાથી હું કોઇ પણ ઉપાશ્રયમાં જવાનો છું.૯૪૩ ___ "बरसात हो तबतक विहार न करने का मेरा अभिग्रह होने के कारण मैं सात दिन से यहीं रहा हूँ। अब अभिग्रह पूरा हो जाने के पश्चात मैं किसी भी उपाश्रयमें चला जाऊंगा।"||९४३|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust