________________ ANSARASTRBASANTPSents श्रीनयशेखारसूरिधिरचित श्री लक्षणयन्तीचरित्रम् ARRORISResearesouTRAwaa मराठी:- "पाऊस पडेल तोपर्यंत विहार करावयाचा नाही असा मी अभियह घेतल्यानसात दिवसपर्यंत येथे राहिलो, आता अभिवाह पूर्ण झाल्याने मी कोणत्यातरी उपाश्रयात जात आहे."||९४३।। English' :- Due to this rule, he could'nt walk about in these showers, which compelled him to remain there for seven days. And now as the rains have stopped and has controlled its stubbornity. he has decided to go and reside in dwellings meant for prica:ts. (Upeshray) धन्यस्ततोऽभ्यधात् साधुं धात्री कर्दमदुर्गमा॥ इमं महिषमारुह्य प्रभोन्त:पुरमेहि तत् / / 944 // अन्वयः- तत: धन्यः साधुम् अभ्यधात्। धात्री ककर्दमदुर्गमा अस्ति। तद् हे प्रभो। इमं महिषम् आरुह्य अन्त:पुरम् एहि // 944 // विवरणम्:- तत: तदनन्तरं धन्यः साधुम् अभ्यधात् - अवादीत् - धात्री पृथ्वी कर्दमेन पङ्केनदुःखेनगम्यते इति कर्दमदुर्गमा पनदुर्गमा अस्तिा इतस्तन: सर्वत्र कर्दमः प्रसृतः अस्ति तस्मात् गन्तुं न शक्यते। तस्मात् हे प्रभो। इमं महिषम् आरुह्य उपविश्य पुरस्य अन्त: अन्त:पुरम् एहि आगच्छ॥९४४॥ सरलार्थ:- ततः बन्यः साधुम् अवदत् - प्रभो। धरित्री पङ्केन दुर्गमा अस्ति। अत: इमम् महिषम् आरुह्य पुरस्य अन्तः आगच्छ, इति . // 944 // ગુજરાતી:- ત્યારે તે અને તે સાધુને કહ્યું કે, આ સમયે) પૃથ્વી કાદવને લીધે વિહાર કરી શકાય એવી નથી, માટે હે પ્રભો! તમો આ पास ५२साननगरनी २५पा.॥८४४॥ हिन्दी :- तब उस धन्य ने उस साधु से कहा कि, (इस समय) “पृथ्वी कीचड के कारण विहार करने लायक नहीं है, इसलिये हे प्रभो। आप इस भैंसे पर बैठ कर नगर के अंदर पधारो?"||९४४|| मराठी :- तेव्हा तो पन्य त्या मुलीला म्हणाला, "प्रभो। जमीन चिखलाने दुर्गम झाली आहे. म्हणून माझ्या हा रेडयावर बसून आपण नगरात प्रवेश करावा." ||944 / / P.P.AC. Gunratnasuri M un Gun Aaradhak Trust is