SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ OMeesaausaRISRRIERRISRess श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRASRARASRASARABAROBARRERStage English :- At this Dhany appealed to the priest to first enter the city, by mounting his buffo as the slimy and sludgy ground is now not fit for jauntries. स उवाचन साधूनां युक्तं यानेऽधिरोहणम् // तत्र यत्प्राणिपीडा स्यात् सा च तैः सर्वथोज्झिता॥९४५॥ अन्वय:- स उवाच * याने अधिरोहणं साधूनां न युक्तम्। यत् तत्र प्राणिपीडा स्यात्। सा तैः सर्वथा उज्झिता अस्ति // 945 // विवरणम्:- स: साधु: उवाच अवोचन - याने बाहने अधिरोहण मुपवेशनं साधूनांन युक्तं न कल्पतेो यत् तत्र यानाधिरोहणे प्राणिनां पीडा प्राणिपीडा स्यात्। सा प्राणिपीडा तैः साधुमिः सर्वथा मनोवाक्काययोगेन उज्झिता त्यक्ता अस्तिा साधव: मनसा वचसा कायेन च कमपिन अन्ति॥९४५॥ सरलार्थ:- सापु: उवाच - याने अपिरोहणं साधूनां न कल्पते। यतः तत्र प्राणिपीडा भवति। सा सापुभिः सर्वथा त्यक्ता अस्ति॥९४५।। દર ગુજરાતી:- ત્યારે તે મુનિએ કહ્યું કે, મુનિઓને વાહન પર બેસવું લાયક નથી. કેમ કે તેથી પ્રાણીને જે પીડા થાય, તે ઉપજાવવાનો તેઓએ સર્વથા પ્રકારે ત્યાગ કરેલો છે.૯૪પા हिन्दी:- तब उस मुनिने कहा कि, "मुनिओं को वाहन पर बैठना कल्पतानही। क्यों कि उससे प्राणिओं को जो पीडा होती है, उसका मुनियोन सर्व प्रकार से त्याग किया हुआ है।"||९४५|| मराठी :- तेव्हा त्या साधुने म्हटले की, "सापुंना वाहनावर बसणे योग्य नाही, कारण की, त्यामुळे प्राण्यांना पीडा (त्रास) होते. सानी प्राणपीडेचा सर्वप्रकारे त्याग केलेला आहे."||९४५।। English :- At this the monk replied that it is against the rule of the monk to mount an animal as the wright of the human hurts them moreover, it is against the rule of a monk to practice, the use of any type of a vechile... Jun Gun Aaradhar Tidist PP.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy