________________ ORTEGORIAORasdarshaRIVARA श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् INRNARASRORANHARImgusargaretire पदचङ्कमणैसेव भवितव्यं महर्षिभिः॥ तत: शनै: समं तेन यतिरन्त:पुरं गतः॥९४६॥ अन्यय:- महर्षिभिः पदचङ्कमणैः एव भवितव्यम्। ततः शनैः तेन समं यति: अन्त: पुरं गतः // 946 / / विवरणम:- महान्तश्च ते ऋषयश्च महर्षयः तै: महर्षिभिः महासाधुभि: पदाभ्यां चक्रम्यन्ते इति पदचङ्कमणाः; तैः पदचंक्रमणैः पादविहारिभिः एव भवितव्यमा इत्युक्त्वा शनैः शनैः तेन धन्येन समं यति: साधुः पुरस्य अन्त अन्त: पुरंगत: यात: // 946 // सरलार्थ:- महर्षिभिः पादचारैः एव भवितव्यम्। इत्युक्त्वा तत: मुनिः तेन धन्येन सह शनैः पुरस्य अन्त: गतः।।९४६।। ગુજરાતી - માટે મુનિરાએ પગે ચાલીને જ વિહાર કરવો જોઈએ. પછી ધીમે ધીમે તે મુનિને ધન્યની સાથે જ નગરની અંદર LIC46 // हिन्दी :- इस लिये मुनिओं को पैदल चलकर ही विहार करना चाहिए। फिर धीरे धीरे वह मुनि उस धन्य के साथ ही नगर के अंदर गये||९४६|| मराठी:- म्हणुन मुनिराजांनी पायीच विहार केला पाहिजे. असे म्हणून नंतर हळू हळू ते मुनिराज त्या पन्या बरोबर नगरात गेले.।।९४६॥ English :- So a monk has to only use his two feet to wander abou, saying thus, the monk, along with Dhany, slowly walked on and in due-cours entered the city. 湾骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗 तेन चात्मगृहछारमागतो मुनिपुङ्गवः॥ नीतो गृहाङ्गणेऽभ्यर्च्य प्रतिलाभयितुं मुदा // 947 // अन्वयः- तेन आत्मगृहद्वारमागत: मुनिपुङ्गव: अभ्यर्च्य प्रतिलाभयितुं मुदा गृहाङ्गणे नीतः॥९४७॥