________________ opmeSANARRIERNATRAJMR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Saugusagesnantasandaseng द विवरणम्:तेन धन्येन आत्मन: गृहमात्मगहमा आत्मगृहस्य द्वारमात्मगृहद्वारम् आगत: आयात: मुनिपुङ्गव: मुनिश्रेष्ठ: अभ्यर्च्य सम्पूज्य प्रतिलाथापितुं भिवादातु मुदा हर्षेण गृहस्य अङ्गणं गृहाङ्गणं तस्मिन् गृहाङ्गणे नीतः॥९४७॥ सरलार्थ:- तेन पन्येन यदा मुनिपुङ्गवः स्वगृहद्वारमागतः तदा सम्पूज्य प्रतिलाभवितुं हर्षेण गृहाङ्गणे नीतः // 947|| ગજરાતી:- પછી પોતાના ધરના બારણા આગળ આવેલા મુનિરાજને પ્રાર્થનાપૂર્વક હર્ષથી પ્રતિલાભવા માટે તે પોતાના ઘરના Miaguwi .047 // हिन्दी :- फिर अपने घर के सामने जो झुए मुनिराज को प्रार्थनापूर्वक हर्ष से (अन्नदान देने) प्रतिलाभने के लिए वह धन्य घर के आंगन में ले गया॥१४॥ मराठी :- नंतर मुनिराज जेव्हा आपल्या घराच्या दाराशी आले. तेव्हा यन्याने त्याला भिक्षा घेण्याची विनंती केली व मोठया आनंदाने तो त्यांना घराच्या अंगणात घेऊन गेला.।।९४७|| English :- Then Dhany invited the monk, in his courtyard, in order to offer him food. OFESSEY धन्यस्तं क्षीरकुम्भेनाकारयत् पारणं ततः॥ कुम्भेनेक्षुरसस्येव श्रेयांस: प्रथमं जिनम्॥९४८॥ अन्वयः तसः श्रेयांस: इक्षुरसस्थ: कुम्भेन प्रथमं जिनम् इव धन्य: क्षीरकुम्श्रेन तं पारणम् अकारयत् // 948 // विवरणमः ततः तदनन्तरं यथा श्रेयांसः नृप: इक्षो: रस: इक्षुरसः। तस्य इक्षुरसस्य कुम्भेन प्रथमं जिनं ऋषभनाथं पारणमकारयत्। तथा धन्यः क्षीरस्य युग्धस्य कुम्भः क्षीरकुम्भः, तेन क्षीरकुम्भेन दुग्धघटेन तं महामुनिं पारणम् अकारयत् व्यधापयत् // 48 // आर्य:- तदनन्तरं यथा श्रेयांसः नपः इक्षरसेन प्रथम जिनेन्द्र पारणमकारयत्। तथा धन्यः दुपकुम्भेन तं मुनिं पारणम् अकारयत् // 948 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust