________________ Answertotralekastotrevealed लीलयशेखरसूरिविरचितं श्रीनलवमपन्नीचरित्रम् astotoladolesalevalexangar Nala | ગુજરાતી:-પછી વાંસે જે આદિનાથપ્રભુને શેરડીના રસના ઘડાથી પારણું કરાવ્યું હતું, તેમ ધન્યને મુનિરાજને દૂધના ભરેલા ઘડાથી પારણું કરાવ્યું.પ૯૪૮ हिन्दी:- फिर श्रेयांसने जिस प्रकार आदिनाथप्रभुको गन्ने के रस के, घडे से पारणा कराया था, उसीप्रकार धन्य ने उस मुनिराज को दूध के भरे हुए घडे से पारणा कराया। // 948 // मराठी :- नंतर श्रेयांस राजाने ज्याप्रमाणे आदिनाथ प्रभूला उसाच्या रसाने उयापन करविले होते. त्याप्रकारे पन्याने त्या भुनिराजला दुयाने भरलेल्या पटाने उयापन करविले.||९४८॥ English - Then just as Shreyas had made Lord Adinath to break his fast, with a pot of sugarcan juice, in the same way Dhany made the monk break his fast with a pot of milk. YESE FEBFBFSEFFEE अनन्तरं गत: साधुचर्यया गुरुमन्निधौ // 949 // / अन्वयः अथ स: मुनिः तत्र एव पत्तने प्रावृषं निर्वाह्य अनन्तरं साधुचर्यया गुरुसन्निधौ गतः॥९४९॥ विवरणम्:- अथ अनन्तरं स: मुनिः तत्र तस्मिन् एव पत्तने प्रावृषं वर्षाकालं निर्वाह्य अतिवाय अनन्तरं साधो: चर्या साधुचर्या तया साधुचर्यया पादविहारेण गुरोः सन्निधि: गुरुसन्निधिः तस्मिन् गुरुसन्निधौ गुरुसमीपे गत: अगच्छत् // 949 // सरलार्थ:- अनन्तरं सः मुनिः तस्मिन् पत्तने वर्षाकालम् अतिबाह्य सापुचर्यया गुरुसन्नियी जगाम // 949|| ગુજરાતી:- પછી તે મુનિરાજ તે જ નગરમાં ચાતુર્માસ કરીને, પછીથી સાધુવિહારની વિધિપૂર્વક (પોતાના) ગુરુમહારાજ પાસે मराठी :- नंतर त्या मुनिराजाने त्याच नगरात चातुर्मास केला. त्यानंतर ते मुनिराज साधु विहाराच्या विधीनुसार - विहार करून गुरुमहाराजा जवळ गेले.||९४९।।