________________ Meanergrossessease श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASHARAMSARBeeg English :- The monk then stayed there for the five mouths of the rainy season. Then when the monsoons were ocer, the monk after performing the required ceremonial avocations, set off to meet his teacher and perceptor. . तौ पुनर्धूसरीधन्यौ तत्पाश्र्धाप्तगृहिव्रतौ। पालितोज्ज्वलसम्यक्त्वौ कृत्वा द्रव्यस्तवं चिरम् // 950 // अन्वयः- तत्याप्तगृहिव्रतौ तौ धूसरीधन्यौ पुन: पालितोज्ज्वलसम्यक्त्वी चिरं द्रव्यस्तवं कृत्वा // 950 // विवरणम:- तस्य पार्थः तत्पाः / तत्पश्चात् आसं गृहिण: व्रतं याभ्यां तौ तत्पातिगृहिव्रतौ तस्य मुनेः पाश्र्थात् गृहिवतं श्राक्षकव्रतमादाय तो धूसरी च धन्यश्च धूसरीधन्यौ पुन: उज्ज्वलं च तत्सम्यक्त्वं च उज्ज्वलसम्यक्त्वमा पालितम् . उज्ज्वलसम्यक्त्वंयाभ्यां तौ पालितोज्ज्वसम्यक्त्वौ उज्ज्वलं सम्यक्त्वं पालयित्वा चिरं चिरकालं व्यस्तवं द्रव्यस्तुति कृत्वा // 950 // सरलार्थ:- तो धुसरीधन्यौ तस्य मुनेः पावात् गृहिव्रतमादाय उज्ज्वलसम्यक्त्वं च पालयित्वा चिरकालं द्रव्यस्तुतिं कृत्वा / / 950 / / ગુજરાતી:- તે મુનિ પાસેથી ધૂસરી અને ધને શ્રાવકના વત ગ્રહણ કર્યા હતા, તેઓ નિર્મલ સમકીત પામીને, તથા ઘણા કાળ સુધી (જિનેશ્વર પ્રભુની) દ્રવ્યસ્તુતિ કરીને,1૯૫૦ हिन्दी :- उन मुनि से श्रावक धर्मको पाकर धूसरी और धन्य उज्ज्वल समकित का पालन कर के और प्रभु की द्रव्य स्तुति कर के ... . // 950||:.... मराठी :- त्या मुनिराजाजवळ श्रावकाचे व्रत घेऊन धूसरी आणि धन्य निर्मल समकित पान चिरकाल जिनेश्वरप्रभूची द्रव्यस्तुति करून.।।९५०। English - Then both, Dhany and Dhusari took the vows of a lay-person and maintained it wholeheartedly and even praised Lord Jineshwar emotionally for a long time to corna. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.