________________ O RTANTRIANReeserevesear श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sawastersNRNHERINHRISTIANE ગુજરાતી - આથી શું આ મારો પડછાયો જ છે, આર્યપુત્રનથી? તારે ખરેખર તેમણે બને તજી દીધી છે. પછી પોતાને જોઈને तो , // 748 // हिन्दी:- "हे आयी क्या यह मेरी परछाई है? आर्यपुत्र नहीं है। तब तो सचमुच ही उन्होंने मुझे त्याग दिया है।" फिर स्वयं को देखकर कहती है कि,७४८॥ मराठी:- "हे आर्य। काव ही माझी सावलीच आहे? आणि आर्यपुत्र नाही? तर मग खरोखर त्यांनी मला सोडून दिले आहे." मग स्वत:ला पाहून ती म्हणाली / / 748 / / English - Then she says that Nal had actually abandoned her, when she understood that it was her own shadow's reflection and not Nal. विहारः क्रियतां हार मा पुष्पापीड पीडय॥ नलं विना हिशृङ्गरः सर्वोऽप्यङ्गखन्मम // 749 // अन्यथ:- हारा विहारः क्रियताम् / पुष्पापीड मा पीडय। तथाहि नले विना मम सर्वः अपि शृङ्गरः अङ्गखत् अस्ति // 749 // विवरणम्:- हेहारा त्वया विहारः क्रियताम् त्वं विहारं कुरुष्वा दूरमपसर।हेपुष्पपीडा हे धम्मिलपुष्पभूषणामा पीज्य। मामा तुवा __ तथाहि-नलं विना नलात् ऋते मम सर्वः अपिशूजरः अङ्गारिण तुल्य: अगरवत् वाहक: अस्ति॥७४९॥ सरलार्थ:- हे हारा दरमपसर / हे पुष्पापीहा मां मा पीडव / तथाहि-नलं विना मम सर्वः अपि शृङ्गारः अङ्गारवत् दाहकः अस्ति।।७४९।। ગુજરાતી:- અરે હારી તું ચાલ્યો છે અને તે પુષવેણીતુ મને પીડનહીં. નલવિના આ સઘળો શૃંગાર મારે મન અંગારા સમાન જ છે.૭૪તા. दी:- "अरे हारा तू चला जा और हे पुष्पवेणी तू भी मुझे पीडा न दे। नल के बिना यह श्रृंगार मेरे लिए अग्नि के समान दाहक है।"||७४९॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust